10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 119−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−saṁkhyādibhiramuktaśca nirguṇo na bhavatyayam |−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−tasmādasati nairguṇye nāsya mokṣo ’bhidhīyate || 12.75 (12.77)⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−guṇino hi guṇānāṁ ca vyatireko na vidyate |−−−−¦⏑⏑⏑−¦¦−−⏑⏑¦⏑−⏑− navipulārūpoṣṇābhyāṁ virahito na hyagnirupalabhyate || 12.76 (12.78)−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−prāg<strong>de</strong>hānna bhaved<strong>de</strong>hī prāgguṇebhyastathā guṇī |−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−kasmādādau vimuktaḥ sañśarīrī badhyate punaḥ || 12.77 (12.79)−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−kṣetrajño viśarīraśca jño vā syādajña eva vā |⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−yadi jño jñeyamasyāsti jñeye sati na mucyate || 12.78 (12.80)⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−athājña iti siddho vaḥ kalpitena kimātmanā |⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−vināpi hyātmanājñānaṁ prasiddhaṁ kāṣṭhakuḍyavat || 12.79 (12.81)⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−(12.82)⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−iti dharmamarāḍasya viditvā na tutoṣa saḥ |⏑−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−tataḥ pratijagāma ha || 12.81 (12.83)⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−viśeṣamatha śuśrūṣurudrakasyāśramaṁ yayau |−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−(12.84)−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−saṁjñāsaṁjñitvayordoṣaṁ jñātvā hi munirudrakaḥ |−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−ākiṁcinyātparaṁ lebhe saṁjñāsaṁjñātmikāṁ gatim || 12.83 (12.85)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!