10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 118⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−śrutaṁ jñānamidaṁ sūkṣmaṁ parataḥ parataḥ śivam |−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−kṣetreṣvasyāparityāgādavaimyetadanaiṣṭhikam || 12.69⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−|−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−manye prasavadharmāṇaṁ vījadharmāṇameva ca || 12.70⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−viśuddho yadyapi hyātmā nirmukta iti kalpyate | 1 (ab = 12.71ab)−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−bhūyaḥ pratyayasadbhāvādamuktaḥ sa bhaviṣyati || 12.71⏑⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑−navipulā−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−rohati pratyayaistaistaistadvatso ’pi mato mama || 12.72−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−atyaṁtastatparityāgaḥ satyātmani na vidyate || 12.71 (cd = 12.73cd)−−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulāhitvā hitvā trayamidaṁ viśeṣastūpalabhyate |−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−ātmanastu sthitiryatra tatra sūkṣmamidaṁ trayam || 12. 72 (12.74)−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−sūkṣmatvāccaiva doṣāṇāmavyāpārācca cetasaḥ |−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−dīrghatvādāyuṣaścaiva mokṣastu parikalpyate || 12.73 (12.75)⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−ahaṁkāraparityāgo yaścaiṣa parikalpyate |−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−satyātmani parityāgo nāhaṁkārasya vidyate || 12.74 (12.76)1 Johnson inserts 2 extra verses inserted at this point, written in italics here. <strong>The</strong> rest <strong>of</strong> theverse numbers in this chapter in Johnson’s edition are affected by this, and are placed inbrackets in this edition henceforth.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!