10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 117⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−śarīre khāni yānyasya tānyādau parikalpayan |⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−ghaneṣvapi tato dravyeṣvākāśamadhimucyate || 12.61−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−ākāśasamamātmānaṁ saṁkṣipya tvaparo budhaḥ |⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−tadaivānaṁtataḥ paśyan viśeṣamadhigacchati || 12.62−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−adhyātmakuśaleṣvanyo nivartyātmānamātmanā |−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−tato muṁjādiṣīkeva śakuniḥ paṁjarādiva |−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−etattatparamaṁ brahma nirliṁgaṁ dhruvamakṣaram |−−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−yanmokṣa iti tattvajñāḥ kathayaṁti manīṣiṇaḥ || 12.65−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−ityupāyaśca mokṣaśca mayā saṁdarśitastava |⏑−−−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā 1yadi jñātaṁ yadi rucir yathāvatpratipadyatām || 12.66−−−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−imaṁ paṁthānamāsādya muktā hyanye ca mokṣiṇaḥ || 12.67⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−pūrvahetubalaprāptaḥ pratyuttaramuvāca saḥ || 12.681 Cowell’s edition reads: ruci, which would give a light syllable at the end <strong>of</strong> the pāda, butnavipulā needs a heavy syllable after the three light ones.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!