10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 116⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−hriyamāṇastayā prītyā yo viśeṣaṁ na paśyati |−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−sthānaṁ bhāsvaramāpnoti <strong>de</strong>veṣvābhāsureṣvapi || 12.53−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−yastu prītisukhāttasmādvivecayati mānasam |⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−te dhyānaṁ sukhaṁ prītivivarjitam || 12.54−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−tatra kecidvyavasyaṁti mokṣa ityapi māninaḥ |⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−sukhaduḥkhaparityāgādavyāpārācca cetasaḥ || 12.55 (57)−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−yastu tasminsukhe magno na viśeṣāya yatnavān |⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−(55)−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−caturthaṁ dhyānamāpnoti sukhaduḥkhavivarjitam || 12.57 (56)−−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− 1⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−jñānamārohati prājñaḥ ś⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−kāmebhya iva satprājño rūpādapi virajyate || 12.601 Cowell’s edition reads: , which would give an Anuṣṭubh variation, which is notacceptable in Aśvaghoṣa’s prosody.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!