10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 115−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−brahmacaryamidaṁ caryaṁ yathā yāvacca yatra ca |−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−dharmasyāsya ca paryaṁtaṁ bhavān vyākhyātumarhati || 12.44−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−ityarāḍo yathāśāstraṁ vispaṣṭārthaṁ samāsataḥ |⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−tamevānyena kalpena dharmamasmai vyabhāṣata || 12.45⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−samudācāravistīrṇaṁ śīlamādāya vartate || 12.46−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−saṁtoṣaṁ paramāsthāya yena tena yatastataḥ |⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulāatho viviktaṁ kāmebhyo vyāpādādibhya eva ca |⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−vivekajamavāpnoti pūrvadhyānaṁ vitarkavat || 12.49−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−tacca dhyānaṁ sukhaṁ prāpya tatta<strong>de</strong>va vitarkayan |⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−apūrvasukhalābhena hriyate bāliśo janaḥ || 12.50⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−śamenaivaṁvidhenāyaṁ kāmadveṣavigarhiṇā |−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−brahmalokamavāpnoti paritoṣeṇa vaṁcitaḥ || 12.51−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−jñātvā vidvān vitarkāṁstu manaḥsaṁkṣobhakārakān |−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−tadviyuktamavāpnoti dhyānaṁ prītisukhānvitam || 12.52

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!