10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 114−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−yasmādatra ca bhūtāni pramuhyaṁti mahāṁtyapi |−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−tāmisramiti cākrodha krodhamevādhikurvate |⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−viṣādaṁ cāṁdhatāmisramaviṣāda pracakṣate || 12.36⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−anayāvidyayā bālaḥ saṁyuktaḥ paṁcaparvayā |−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−saṁsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate || 12.37−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−draṣṭā śrotā ca maṁtā ca kāryaṁ karaṇameva ca |⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−ahamityevamāgamya saṁsāre parivartate || 12.38−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−ityebhirhetubhirdhīman tamaḥsrotaḥ pravartate |−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−hetvabhāve phalābhāva iti vijñātumarhasi || 12.39−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−tatra samyagmatirvidyānmokṣakāma catuṣṭayam |⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−pratibuddhāprabuddhau ca vyaktamavyaktameva ca || 12.40⏑−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipulāyathāva<strong>de</strong>tadvijñāya kṣetrajño hi catuṣṭayam |−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−ārjavaṁ javatāṁ hitvā prāpnoti padamakṣaram || 12.41−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−ityarthaṁ brāhmaṇā loke paramabrahmavādinaḥ |−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−brahmacaryaṁ caraṁtīha brāhmaṇān vāsayaṁti ca || 12.42⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−abhyupāyaṁ ca papraccha padameva ca naiṣṭhikam || 12.43

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!