10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 113⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−bravīmyahamahaṁ vedmi gacchāmyahamahaṁ sthitaḥ |⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−itīhaivamahaṁkārastvanahaṁkāra vartate || 12.26−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−yastu bhāvena saṁdigdhānekībhāvena paśyati |−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−ihocyate || 12.27⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−ya evāhaṁ sa evedaṁ mano buddhiśca karma ca |−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−yaścaivaṁ sa gaṇaḥ so ’hamiti yaḥ so ’bhisaṁplavaḥ || 12.28⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−aviśeṣaṁ viśeṣajña pratibuddhāprabuddhayoḥ |⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ |⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−anupāya iti prājñairupāyajña praveditaḥ || 12.30−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−sajjate yena durmedhā manovākkarmabuddhibhiḥ |⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−mamedamahamasyeti yadduḥkhamabhimanyate |−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−vijñeyo ’bhyavapātaḥ sa saṁsāre yena pātyate || 12.32−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−ityavidyā hi vidvāṁsaḥ paṁcaparvā samīhate |⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−tamo mohaṁ mahāmohaṁ tāmisradvayameva ca || 12.33−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−mahāmohastvasaṁmoha kāma ityavagamyatām || 12.34

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!