10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 112⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−tattāvatsattvamityuktaṁ sthirasattva parehi naḥ || 12.17−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−paṁca bhūtānyahaṁkāraṁ buddhimavyaktameva ca || 12.18⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−vikāra iti buddhiṁ tu viṣayāniṁdriyāṇi ca |−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−pāṇipādaṁ ca vādaṁ ca pāyūpasthaṁ tathā manaḥ || 12.19−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−asya kṣetrasya vijñānāt kṣetrajña iti saṁjñi ca |−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−kṣetrajña iti cātmānaṁ kathayaṁtyātmaciṁtakāḥ || 12.20⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−⏑−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−saputraḥ pratibuddhaśca prajāpatirihocyate || 12.21−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−jāyate jīryate caiva budhyate mriyate ca yat |−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−tadvyaktamiti vijñeyamavyaktaṁ tu viparyayāt || 12.22−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−sthito ’smiṁstritaye yastu tatsattvaṁ nābhivartate || 12.23−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−vipratyayādahaṁkārātsaṁ<strong>de</strong>hādabhisaṁplavāt |⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−aviśeṣānupāyābhyāṁ saṁgādabhyavapātataḥ || 12.24−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−tatra vipratyayo nāma viparītaṁ pravartate |−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−anyathā kurute kāryaṁ maṁtavyaṁ manyate ’nyathā || 12.25

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!