10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 110Book XII [Arāḍadarśano]⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā Śloka 1tataḥ śamavihārasya munerikṣvākucaṁdramāḥ |⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−arāḍasyāśramaṁ bheje vapuṣā pūrayanniva || 12.1⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−sa kālāmasagotreṇa tenālokyaiva dūrataḥ |−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−uccaiḥ svāgatamityuktaḥ samīpamupajagmivān || 12.2−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−tāvubha−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−⏑−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−bahumānaviśālābhyāṁ darśanābhyāṁ pibanniva 2 || 12.4⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−viditaṁ me yathā saumya niṣkrāṁto bhavanādasi |−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−yastvaṁ prāptaḥ śriyaṁ tyaktvā latāṁ viṣaphalāmiva || 12.6−−−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulānāścaryaṁ jīrṇavayaso yajjagmuḥ pārthivā vanam |⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−apatyebhyaḥ śriyaṁ dattvā bhuktocchiṣṭāmiva srajam || 12.71 <strong>The</strong> pathyā form <strong>of</strong> the metre should be presumed in the Śloka verses unless otherwiseindicated.2 Written pivanniva in the text, which must be a misprint.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!