10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 107−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Buddhi)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−ihottamaṁ−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bālā)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−prāpnoti yaḥ śāṁtisukhaṁ na ceha paratra duḥkhaṁ pratig−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Premā)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−neccheyamāptuṁ tridive ’pi rājyaṁ nirāmayaṁ kiṁ vata mānuṣeṣu || 11.57⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−anartha ityāttha mamārthadarśanaṁ kṣayī trivargo hi na cāpi tarpakaḥ || 11.58⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthapa<strong>de</strong> tu yasminna jarā na bhīrutā na janma naivoparamo na vādhayaḥ |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−tameva manye puruṣārthamuttamaṁ na vidyate yatra punaḥ punaḥ kriyā || 11.59⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthayadapyavocaḥ paripālyatāṁ jarā navaṁ vayo gacchati vikriyāmiti |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthasvakarmadakṣaśca yadā tu ko jagadvayaḥsu sarveṣu ca saṁvikarṣati |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā || 11.61⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthajarāyudho vyādhivikīrṇasāyako yadāṁtako vyādha ivāśritaḥ sthitaḥ |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!