10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 104−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāṁdhavebhyaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−hiṁsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.27⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)girau vane cāpsu ca sāgare ca yadbhraṁśamarchaṁtyabhilaṁghamānāḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.28−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)tīrthaiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayāṁti | 11.29−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)yānarcayitvāpi na yāṁti śarma vivardhayitvā paripālayitvā |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−aṁgārakarṣapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.30⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−śūlāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.31−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.32−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.33−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)pārthamagnau śalabhāḥ pataṁti |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−matsyo giratyāyasamāmiṣārthī tasmādanarthaṁ viṣayāḥ phalaṁti || 11.35

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!