10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 103−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−sadbhyaśca garhāṁ niyataṁ ca pāpaṁ kaḥ kāmasaṁjñaṁ viṣamāsasāda || 11.19−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−svāsthyaṁ ca kāmeṣvakutūhalānāṁ kāmān vihātuṁ kṣamamātmavadbhiḥ || 11.20−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)jñeyā vipatkāmini kāmasaṁpatsiddheṣu kāmeṣu madaṁ hyupaiti |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−madādakāryaṁ kurute na kāryaṁ yena kṣato durgatimabhyupaiti || 11.21−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyāṁti bhūyaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−teṣvātmavān yācitakopameṣu kāmeṣu vidvāniha ko rameta || 11.22−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)anviṣya cādāya ca jātatarṣā yānatyajaṁtaḥ pariyāṁti duḥkham |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)āṁti śarma |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−kruddhaugrasarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.24−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−jīrṇāsthikaṁkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.25−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayaṁti duḥkham |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−teṣu praviddhāmiṣasaṁnibheṣu kāmeṣu kasyātmavato ratiḥ syāt || 11.26

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!