10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 101Book XI [Kāmavigarhaṇo]⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)mukhena pratikūlamartham |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−svastho ’vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṁ jagāda || 11.1−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)nāścaryametadbhavato ’bhidhātuṁ jātasya haryaṁkakule viśāle |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)asatsu maitrī svakulānurūpā na tiṣṭhati śrīriva viklaveṣu |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−va saṁtastu vivardhayaṁti || 11.3−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)evaṁ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayaṁti |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−avāptasārāṇi dhanāni teṣāṁ bhraṣṭāni nāṁte janayaṁti tāpam || 11.5⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)cāryatayā ca rājan vibhāvya māmeva viniścayaste |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−baṁdhūnpriyānaśrumukhān vihāya prāgeva kāmānaśubhasya hetūn || 11.7−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Rāmā)nāśīviṣebhyo ’pi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−na pāvakebhyo ’nilasaṁhitebhyo yathā bhayaṁ me viṣayebhya ebhyaḥ || 11.8

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!