10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 100⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Ārdrā)vayāṁsi jīrṇāni vimarśayaṁti dhīrāṇyavasthānaparāyaṇāni |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−alpena yatnena śamātmakāni bhavaṁtyagatyeva ca lajjayā ca || 10.36⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Chāyā)ataśca lolaṁ viṣayapradhānaṁ pramattamakṣāṁtamadīrghadarśi |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−bahucchalaṁ yauvanamabhyatītya nistīrya kāṁtāramivāśvasaṁti || 10.37−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bhadrā)tasmādadhīraṁ capalapramādi navaṁ vayastāvadidaṁ vyapaitu |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−kāmasya pūrvaṁ hi vayaḥ śaravyaṁ na śakyate rakṣitumiṁdriyebhyaḥ || 10.38⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Premā)athau cikīrṣā tava dharma eva yajasva yajñaṁ kuladharma eṣaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthasuvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−−−−,⏑⏑⏑⏑−[⏑−]⏑−−¦¦−−−,⏑⏑⏑⏑−⏑−⏑−− Praharṣiṇīityevaṁ magadhapatir[vaco] 1 babhāṣe yaḥ samyagvalabhidiva dhruvaṁ babhāṣe |−−−,⏑⏑⏑⏑−⏑−⏑−−¦¦−−−,⏑⏑⏑⏑−⏑−⏑−−tacchrutvā na sa vicacāra rājasūnuḥ kailāso giririva naikacitrasānuḥ || 10.41sargaḥ || 10 ||1 <strong>The</strong>se 2 syllables, missing in Cowell’s edition (where he wrongly i<strong>de</strong>ntifies the omission asoccurring in line c), are supplied from Johnson’s edition.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!