03.01.2013 Views

parakaalamathamtaniyan.pdf

parakaalamathamtaniyan.pdf

parakaalamathamtaniyan.pdf

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

´srīh .<br />

´srīmate nigamāntamahāde´sikāya namah .<br />

´srīmān ve˙nkat . anāthāryah . kavitārkikakesarīýdiýý<br />

vedāntācāryavaryo me sannidhattām . sadā hr .<br />

ýý´srī parakālamat . ham taniyanýý<br />

This document ∗ has been prepared by<br />

Sunder Kidambi<br />

with the blessings of<br />

´srī ra˙ngarāmānujamahāde´sikan<br />

His Holiness ´srīmad ān . d . avan of ´srīra˙ngam<br />

∗ This was typeset using L ATEX and the skt font.


´srīh .<br />

´srīlaks . mīhayavadanalaks . mīnārāyan . ābhyām . namah .<br />

´srīmate rāmānujāya namah .<br />

´srīmate nigamāntamahāde´sikāya namah .<br />

ýý´srī parakālamat . ham taniyanýý<br />

´srīmān ve˙nkat . anāthāryah . kavitārkikakesarīýdiýý<br />

vedāntācāryavaryo me sannidhattām . sadā hr .<br />

´srīmadbrahmatantrasvatantraparakāla´srīmat . hīyacakrā˙nkana<br />

.ý .ý<br />

guruparamparā<br />

.ý .ý<br />

asmadgurubhyo namah .ýasmatparamagurubhyo namah<br />

asmatsarvagurubhyo namah .ý´srīmate<br />

.ýý .ý .ý<br />

vedāntagurave namah<br />

´srīmate rāmānujāya namah .ý´srī mahāpūrn . āya namah<br />

´srīmadyāmunamunaye namah .ý´srīrāmami´srāya namah<br />

´srīpun . d . arīkāks . āya namah .ý´srīnāthamunaye namah<br />

´srīmate ´sat . hakopāya namah .ý´srīmate vis . vaksenāya namah<br />

´sriyai namah .ý´srīdharāya namah<br />

asmadde´sikamasmadīyaparamācāryan a´ses . ān gurūn<br />

´srīmallaks . man . ayogipu˙ngavamahāpūrn . au munim . yāmunamý<br />

rāmam . padmavilocanam . munivaram . nātham . ´sat . hadves . in . am .<br />

sene´sam . ´sriyamindirāsahacaram . nārāyan . am . sam . ´srayeýý<br />

asmadgurusamārambhām . yati´sekharamadhyamāmý<br />

laks . mīvallabhaparyantām . vande guruparamparāmýý<br />

´srīmannūtana ra˙nganātha yatirād . āptātma vidyālayam .<br />

´srīmannūtana laks . man . ārya yatirāt . sam . prāpta turyā´sramamý<br />

´srīvāsendra kat . āks . a santatasudhālaks . yātma yogāñcitam .<br />

´srīmannūtana vāgadhī´sayaminam . bhaktyā´srayāmo gurumýý<br />

navya vāgī´sayogīndram . hayāsyapadasevinamý<br />

brahmatantra svatantrāryam . bhajāmassvātmasampadamýý36ýý<br />

nūtna ´srīra˙nganāthāgrimapadakalijillabdhacakrā˙nkana<br />

´srī<br />

trayyantadvandva tattvam . tadanaghacaran . a<br />

nyastabhāram . yatīndrātý


´srī parakālamat . ham taniyan<br />

pratyagra ´srīnivāsāt samadhigataturīyā´sramam<br />

. sam . ´srayāmah .<br />

navyam . rāmānujākhyam . kalimathanagurum .<br />

brahmatantra svatantramýý<br />

laks . mīhayāsya pādūvarivasyai kāntamānasassatatamý .ýý35ýý<br />

jayatu ´srīmadabhinava rāmānuja sam . yamīndra parakālah<br />

´srīkr . s . n . abrahmatantrābhidhakalimathanāllabdhacakrā˙nka<br />

bhās . yam .<br />

navya ´srīra˙nganāthe kalimathanagurāvarpitātmīya<br />

bhāramý<br />

taddīks . ālabdhaturyam . hayavadana padatrān<br />

. asevādhurīn . am .<br />

dhyāyeyam . brahmatantram . kalimathanagurum .<br />

´srīnivāsam . navīnamýý .ýý34ýý<br />

´srīmallaks . mī hayagrīva pādukā divya sevako va´sīý<br />

jīyānnavya ´srīnivāsa parakāla gurūttamah<br />

´srīkr . s . n . abrahmatantrottama gurukarun . ā-<br />

′ vāpta cakrā˙nkabhās. yam .<br />

vairāgyācāravārdhau varadapadamukhe<br />

laks . man . e nyastabhāramý<br />

.ýý<br />

´srīvāgī´sāttaturyam . ´sat . haripuyatirād .-<br />

.ýý33ýý .ý<br />

veda cūd . āryamūrtim .<br />

nūtnam . ´srīra˙nganātham . kaliripumanagham .<br />

brahmatantram . ´srayāmah<br />

´srīturagavadana pādūsantataparicaran . amātra paramārthah<br />

jayatu ´srīmānabhinava ra˙ngendrabrahmatantra parakālah<br />

amýý32ýý<br />

´subhagun . anidhim . ´srīkr . s . n . abrahmatantrakalidvis . adguruvarakr<br />

. pādivyaccakrā˙nkabhās . yabharārpan . amý<br />

tadanaghakr . pārājanmoks . ā´sramam . kalayāmahe<br />

va´sinamanagham . vāgī´sabrahmatantrakalidvis .<br />

´srīvāsabrahmatantrābhidhakalimathanāvāptacakrā˙nkabhās . yam .<br />

´srīvāse de´sikendre kalimathanagurāvarpitātmīyabhāramý<br />

.ýý31ýý<br />

ra˙ngedrabrahmatantrādimapadakalijidde´sikendrāttaturyam .<br />

´srīkr . s . n . abrahmatantrāgrimapadaparakālāryavaryam .<br />

´srayāmah<br />

www.prapatti.com 2 Sunder Kidambi


.ýý<br />

´srī parakālamat . ham taniyan<br />

ra˙nge´sa de´sikendra ´srīnidhi vedavatam . sa ghan . . t ām . ´sāný<br />

rāmāvaraja ´srīnidhi vedānta ´srīnidhīnnamasyāmah<br />

parakāla vedānta varadādi nigama´sikharalaks . man . amunimý<br />

vande varāha varadādimavedāntau ca vīrarāghavamunimýý<br />

´srī brahmatantrakalijijjñānābdhim . vedamauliyatirājamý eýý<br />

kavitārkikasim . ha parā˙nku´sa varadabrahmatantragan . amīd .<br />

yatirājam . brahmatantrasvatantram . ra˙ngabhūpatimý .ýý<br />

nārāyan . am . ´srīnivāsabrahmatantrayatim . numah<br />

vedāntarāmāvarajam . parakālayatī´svaramý<br />

tr . tīyabrahmatantra´srīnivāsayatimā´srayeýý<br />

dvitīyabrahmatantrākhyam . munim . vedāntalaks . man . amý<br />

prathamam . ´srībrahmatantrasvatantrayatimā´srayeýý<br />

´srīmān ve˙nkat . anāthāryah . kavitārkikakesarīý diýý ný<br />

vedāntācārya varyo me sannidhattām . sadā hr .<br />

´srīvādiham . sāmbudara˙ngarājarāmānujācāryanatārtihant¯r .<br />

yatīndrarāmānujapūrn . avaryakalindajātīranivāsirāmānýý<br />

padmāks . anāthārya´sat . hārivis . vaksene´sapadmākamalādhināthāný<br />

amýý<br />

mantrād . hyasam . raks . itajīvalokānnatena<br />

.ýý<br />

mūrdhnā pran . amāmyabhīks . n .<br />

´srīmate ´srīlaks . mīhayagrīvadivyapādukāsevaka ´srīmadabhinava<br />

ra˙nganāthabrahmatantraparakālamahāde´sikāya namah<br />

ityārohaguruparamparā ′ nusandhānakramah .<br />

⋆⋆⋆⋆⋆⋆⋆⋆⋆<br />

avarohaguruparamparā ′ nusandhānakramah .<br />

laks . mīnāthasamārambhām . nātha yāmunamadhyamāmý<br />

asmadācāryaparyantām . vande guruparamparāmýý<br />

www.prapatti.com 3 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

kamapyādyam . gurum . vande kamalāgr . hamedhinamý<br />

pravaktācchandasām . vaktā pañcarātrasya yassvayamýý<br />

sahadharmacarīm . ´saureh . sammantritajagaddhitāmý<br />

anugrahamayīm . vande nityamajñātanigrahamýý<br />

vande vaikun . . t hasenānyam . devam . sūtravatīsakhamý<br />

yadvetra´sikharaspande vi´svametadvyavasthitamýý<br />

yasya sārasvatam . srauto vakul<br />

¯ āmodavāsitamý<br />

´srutīnām . vi´sramāyālam . ´sat . hārim . tamupāsmaheýý<br />

nāthena muninā tena bhaveyam . nāthavānahamý<br />

yasya naigamikam . tattvam . hastāmalakatām . gatamýý<br />

namasyāmyaravindāks . am . nāthabhāvevyavasthitamý<br />

´suddhasatvamayam . ´saureh . avatāramivāparamýý<br />

anujjhitaks . amāyogam . apun . yajanabādhakamý<br />

aspr . s . t . amadarāgam . tam . rāmam . turyamupāsmaheýý<br />

vigāhe yāmunam . tīrtham . sādhubr . ndāvanesthitamý<br />

nirastajihmagaspar´se yatra kr . s . n . ah . kr . tādarah .ýý<br />

dayānidhim . yatīndrasya de´sikam . pūrn . amā´srayeý<br />

yena vi´svasr . jo vis . n . oh . apūryatamanorathah .ýý<br />

pran . āmam . laks . man . amunih . pratigr . hn . ātu māmakamý<br />

prasādhayati yatsūktih . svādhīnapatikām . ´srutimýý<br />

yo nityamacyutapadāmbujayugmarukmavyāmohatastaditarān<br />

. itr . n . āya meneý<br />

asmadgurorbhagavato ′ sya dayaikasindho<br />

rāmānujasya caran . au ´saran . am . prapadyeýý<br />

ātreyagotrasambhūtamā´sraye ´sritavatsalamý<br />

yatīndramāhānasikam . pran . atārtiharam . gurumýý<br />

ātreyagotrāmbudhipūrn . acandramācārayuktātmagun . opapannamý .ýý<br />

natārtihr . dde´sikaratnasūnum . rāmānujāryam . gurumā´srayāmah<br />

www.prapatti.com 4 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

rāmānujāryatanayam . raman . īyaves . am .<br />

ātreyamātmagun . apūrn . amanargha´sīlamý<br />

´srīra˙ngarājamiva taddayayā ′ vatīrn . am .<br />

´srīra˙ngarājaguruvaryamaham . prapadyeýý<br />

´srīmacchrīra˙ngarājāhvayagurutanayam . ´srīmadātreyagotram .<br />

´sreyohetum . natānām . varadagurukr . pā ′ vāptasacchāstrajātamý<br />

vedāntācāryavarye kr . tasakarahastattva´sāstrādidānam .<br />

vande rāmānujāryam . guruvaratilakam . vādiham . sāmbuvāhamýý<br />

´srīmān ve˙nkat . anāthāryah . kavitārkikakesarīý<br />

vedāntācārya varyo me sannidhattām . sadā hr . diýý<br />

paryāyabhās . yakārāya pran . atārtim . vidhūnvateý<br />

.ýý1ýý<br />

brahmatantrasvatantrāya dvitīyabrahman . e namah<br />

brahmatantrakr . pāvāpta jñānayāthātmyasampadamý<br />

namāmi vātsyavedāntarāmānujamunī´svaramýý2ýý<br />

´srayāmo vātsyavedāntarāmānujakr .<br />

brahmatantrasvatantra´srī´srīnivāsagurūttamamýý3ýý<br />

pāspadamý<br />

brahmatantraramāvāsaguruvīks . itamuttamamý<br />

parakālagurum . vande cirakālam . dayānidhimýý4ýý<br />

´srayāmahe ´srīparakālamaunipadā´srayam<br />

. tatkr . payā ′′ ttaturyamý<br />

vedāntavidyānilayam . mahāntam .<br />

vedāntarāmānujasam . yamīndramýý5ýý<br />

vedāntalaks . man . amunī´svarapādapadmayugmā´srayam<br />

. sakalasadgun . avārirā´simý<br />

tatprāptaturyamanagham . kamalānivāsa<br />

´srībrahmatantraguruvaryamaham . prapadyeýý6ýý<br />

´srīnivāsabrahmatantrakr . pāsārapariplutamý<br />

´srīnārāyan . ayogīndram . brahmatantragurum . bhajeýý7ýý<br />

nārāyan . ākhyamunivaryakr . pākat . āks . avīks<br />

. āva´sāttacaramā´sramatattvasāramý<br />

www.prapatti.com 5 Sunder Kidambi


taddivyapādasarasīruhadattabhāram .<br />

´srīra˙ngarājayatirājamupāsis . īyaýý8ýý<br />

ra˙ngarājayativaryavīks . itam .<br />

tatkr . pāttanigamāñcaladvayamý<br />

tatpadārpitabharam . dayānidhim .<br />

brahmatantrayativaryamā´srayeýý9ýý<br />

´srībrahmatantrapādābjasam . ´srayāvāptasampadamý<br />

yatirājam . bhajāmah . ´srīyatirājāhvayam . gurumýý10ýý<br />

´srī parakālamat . ham taniyan<br />

yatirājayatīndrā˙nghrisamā´srayasamedhitamý<br />

varadabrahmatantrāryam . varadam . sam . ´srayāmaheýý11ýý<br />

bhajāmahe varadayatīndrasatkr . pāsamedhitam<br />

. sakalamahāgun . āmbudhimý<br />

vadāvadadviradacamūparā˙nku´sam .<br />

parā˙nku´sam . yatitilakam . nira˙nku´samýý12ýý<br />

parā˙nku´sayatī´sā˙nghrikr . pāttacaramā´srameý<br />

kavitārkikasim . he ′ stu yatīndre me nama´s´satamýý13ýý<br />

kavitārkikasim . hākhyayativaryakr . pāva´sātý<br />

vivr . ddhasampadam . vande vedāntayati´sekharamýý14ýý<br />

vedāntayativaryāpta vedāntayugalā´sayamý<br />

jñānābdhibrahmatantraparakālagurum<br />

¯<br />

. bhajeýý15ýý .ý<br />

jñānāmbudhibrahmatantraparakālamahāguroh<br />

avāpta turyam . vande ′ ham . vīrarāghavayoginamýý16ýý<br />

vīrarāghavayogīndravi´ses . akarun . eks . itamý<br />

namāmi mūrdhnā varadavedāntamunipu˙ngavamýý17ýý<br />

´srīmadvaradavedāntasam . yamīndrapadā´srayamý<br />

´srīvarāhabrahmatantrasvatantragurumā´srayeýý18ýý<br />

´srīvarāhabrahmatantrakr . pāspadamupāsmaheý<br />

vedāntalaks . man . ābhikhyabrahmatantramahāgurumýý19ýý<br />

www.prapatti.com 6 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

´srīmadvarāhamunivīks . italabdhabodham .<br />

´srītātayāryakarun . āparin . āhapātramý<br />

vedāntalaks . man . amunīndrapadābjabhr . ˙ngam .<br />

vande sadā varadaveda´siroyatīndramýý<br />

vedāntade´sika´sres . . t hasiddhantoddhāradhūrvahamý<br />

vedāntasam . yamī´sānam . ´srayemakarun . ānidhimýý20ýý<br />

vinyastātmabharam . varapradagurau tadde´sikairvīks . itam .<br />

´srīvedāntayatīndrabhūrikr . payā sam . prāptamoks . ā´sramamý<br />

sārārthamr . talābhavantamanaghācchrī ´srīnivāsādguroh .<br />

vande ´srīparakālayoginamaham . vedāntavidyāgurumýý21ýý<br />

´srīmacchrīparakālasam . yamivarādāttāpavargā´srama<br />

´srutyantadvayasārasārathivacobhās . yārthasam . yagdhiyamý<br />

´srīmattātagurau samarpitabharam . tatpādapadmā´srayam .<br />

´srīvāsam . parakālayogitilakam . dāntam . ´srayāmo ′ nvahamýý<br />

jñānāmburā´siparakālaguroravāpta<br />

vedāntayugmacaramā´sramasam . pradāyamý .ýý22ýý<br />

´srītātade´sikapadārpitanaijabhāram .<br />

´srī´srīnivāsaparakālagurum . ´srayāmah<br />

padmāvāsakalidvis . anmunivara´srīpādasevārjita-<br />

´srutyantadvayasārasārathivacastātparyaturyā´sramamý<br />

´srīmadvedavatam . sayugmavi´sadīkaraikabaddhaspr . ham .<br />

´srīvedāntakalidvis . am . munivaram . seve ´samāmbhonidhimýý23ýý<br />

padmānivāsaparakālayatīndralabdhasārārthaveda´sikarādimasam<br />

. pradāyamý .ýý24ýý<br />

tatpādadattabharamuttamacittavr . ttim .<br />

´srī´srīnivāsaparakālagurum . ´srayāmah<br />

vandeya ´srīnilayaparakālātta vedāntayugmam .<br />

tatpādābje vinihitabharam . brahmatantrāttaturyamý<br />

´srīkr . s . n . āryādadhigatarathā˙ngābjamabjāks . ahr . dyam .<br />

´srīmadrāmāvarajaparakālābhidham . de´sikendramýý25ýý<br />

rāmānujādiparakālayatīndralabdha<br />

vedāntayugmacaramā´sramasam . pradāyamý .ýý<br />

´srī´si˙ngarāryaguruvīks . itamātmavantam .<br />

ghan . . t āvatāraparakālagurum . ´srayāmah<br />

www.prapatti.com 7 Sunder Kidambi


.ýý26ýý .ý ´srī parakālamat . ham taniyan<br />

vedāntade´sikendrasya siddhāntasthāpanotsukah<br />

jayatu ´srī´saghan . . t ām . ´saparakālagurūttamah<br />

´srīmadrāmānujādyaih . kaliripugurubhirvīks . itam . brahmatantra<br />

´srīmadghan . . t āvatārottamakalimathanā˙nghryabjavinyasta-<br />

bhāramý<br />

taddīks . ā labdhavedāñcalayugalaturīyā´sramam<br />

¯<br />

. ´sāntibhūmim .<br />

vedāntabrahmatantrābhidhakalimathanācāryavaryam .<br />

prapadyeýý27ýý<br />

´srīmadghan . . t āvatārottamakalimathanāvāpta satsam . pradāya<br />

´srībhās . ya ´srīrahasyatrayasr . timadasīyā˙nghri vinyastabhāramý eýý28ýý<br />

vedāntabrahmatantrābhidhakalimathanāllabdha turyā´sramam . ´srī<br />

´srīvāsabrahmatantrādimapadaparakālākhyamācāryamīd .<br />

´srīmadghan . . t āvatārottamakalimathanālabdha cakrā˙nkabhās . yam .<br />

vedāntabrahmatantrottamakalimathana´srīpadanyastabhāramý<br />

´srīvāsabrahmatantrottamakalimathanopāttatattvārthaturyam .<br />

vande ´srībrahmatantram . kalimathanaramāvāsasadde´sikendramýý29ýý<br />

´srīghan . . t ām . ´sāttacakrā˙nkanamuditahr . dam .<br />

prāpta vedāntayugmam .<br />

vedāntāryadadhītāhita nigamabharam .<br />

´srīnivāsā˙nghriyugmātý<br />

´srīmacchrīvāsade´sikavarapuruhūtātta<br />

turyā´sramam . tam .<br />

vande ´srīra˙nganātham . kalimathanagurum .<br />

brahmatantrādya´sabdamýý<br />

´srīrāmānujasiddhantasthāpako jayatāndayamý .ýý30ýý<br />

ra˙nganāthabrahmatantraparakālayatī´svarah<br />

´srīvāsabrahmatantrābhidhakalimathanāvāptacakrā˙nkabhās . yam .<br />

´srīvāse de´sikendre kalimathanagurāvarpitātmīyabhāramý<br />

.ýý31ýý<br />

ra˙ngedrabrahmatantrādimapadakalijidde´sikendrāttaturyam .<br />

´srīkr . s . n . abrahmatantrāgrimapadaparakālāryavaryam .<br />

´srayāmah<br />

www.prapatti.com 8 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

´subhagun . anidhim . ´srīkr . s . n . abrahmatantrakalidvis . adguruvarakr<br />

. pādivyaccakrā˙nkabhās . yabharārpan . amý<br />

tadanaghakr . pārājanmoks . ā´sramam . kalayāmahe<br />

va´sinamanagham . vāgī´sabrahmatantrakalidvis . amýý32ýý<br />

´srīkr . s . n . abrahmatantrottama gurukarun . ā-<br />

′ vāpta cakrā˙nkabhās. yam .<br />

vairāgyācāravārdhau varadapadamukhe<br />

laks . man . e nyastabhāramý<br />

´srīvāgī´sāttaturyam . ´sat . haripuyatirād .veda<br />

cūd . āryamūrtim .<br />

nūtnam . ´srīra˙nganātham . kaliripumanagham .<br />

brahmatantram . ´srayāmah .ýý<br />

´srīturagavadana pādūsantataparicaran . amātra paramārthah .ý<br />

jayatu ´srīmānabhinava ra˙ngendrabrahmatantra parakālah .ýý33ýý<br />

´srīkr . s . n . abrahmatantrābhidhakalimathanāllabdhacakrā˙nka<br />

bhās . yam .<br />

navya ´srīra˙nganāthe kalimathanagurāvarpitātmīya<br />

bhāramý<br />

taddīks . ālabdhaturyam . hayavadana padatrān<br />

. asevādhurīn . am .<br />

dhyāyeyam . brahmatantram . kalimathanagurum .<br />

´srīnivāsam . navīnamýý<br />

´srīmallaks . mī hayagrīva pādukā divya sevako va´sīý<br />

jīyānnavya ´srīnivāsa parakāla gurūttamah .ýý34ýý<br />

nūtna ´srīra˙nganāthāgrimapadakalijillabdhacakrā˙nkana<br />

´srī<br />

trayyantadvandva tattvam . tadanaghacaran . a<br />

nyastabhāram . yatīndrātý<br />

pratyagra ´srīnivāsāt samadhigataturīyā´sramam<br />

. sam . ´srayāmah .<br />

navyam . rāmānujākhyam . kalimathanagurum .<br />

brahmatantra svatantramýý<br />

laks . mīhayāsya pādūvarivasyai kāntamānasassatatamý<br />

jayatu ´srīmadabhinava rāmānuja sam . yamīndra parakālah .ýý35ýý<br />

www.prapatti.com 9 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

´srīmannūtana ra˙nganātha yatirād . āptātma vidyālayam .<br />

´srīmannūtana laks . man . ārya yatirāt . sam . prāpta turyā´sramamý<br />

´srīvāsendra kat . āks . a santatasudhālaks . yātma yogāñcitam .<br />

´srīmannūtana vāgadhī´sayaminam . bhaktyā´srayāmo gurumýý<br />

navya vāgī´sayogīndram . hayāsyapadasevinamý<br />

brahmatantra svatantrāryam . bhajāmassvātmasampadamýý36ýý<br />

ityavarohaguruparamparā ′ nusandhānakramah .<br />

⋆⋆⋆⋆⋆⋆⋆⋆⋆<br />

www.prapatti.com 10 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

sa˙nks . ipta ´srī brahmatantra svatantra parakāla mat . hīya taniyan<br />

laks . mīnātha samāram . bhām . nāthayāmuna madhyamāmý<br />

asmadācāryaparyantām . vande guruparamparāmýý<br />

.ý<br />

paryāya bhās . yakārāya pran . atārtim . vidhūnvate<br />

brahmatantra svatantrāya dvitīya brahman . e namah<br />

´srī brahmatantram . yativaryamādyam .<br />

vedāntarāmānuja yogivaryamýý<br />

´srī brahmatantrākhya ramānivāsam .<br />

vande yatīndram . parakālasañjñamý<br />

vedāntarāmānuja mānivāsa<br />

´srībrahmatantrauryaminām . varis . . t hauýý<br />

nārāyan . ākhyam . munivaryamīd . e<br />

´srīra˙ngarājābhidha yoginañcaý<br />

´srībrahmatantra yatirāja gurūprapadye<br />

´srībrahmatantramaparam . varadādya´sabdamýý<br />

´srīmatparā˙nku´samunim . kavitārkikendraý<br />

sim . ham . bhajema nigamānta yatī´svarañcaýý<br />

jñānābdhi prathamapadam . bhajema hi brahmatantra parakālamý .ýý<br />

´srī vīrarāghavākhyam . varada´srutyanta gurumapi bhajāmah<br />

´srīmadvarāham . vedāntalaks . man . am . munipu˙ngavamý<br />

´srīmadvaradavedānta yatīndram . cā´srayāmaheýý<br />

vinyastātmabharam . varapradagurau tadde´sikairvīks . itam .<br />

´srīvedāntayatīndrabhūrikr . payā sam . prāptamoks . ā´sramamý<br />

sārārthamr . talābhavantamanaghācchrī ´srīnivāsādguroh .<br />

vande ´srīparakālayoginamaham . vedāntavidyāgurumýý21ýý<br />

´srīmacchrīparakālasam . yamivarādāttāpavargā´srama<br />

´srutyantadvayasārasārathivacobhās . yārthasam . yagdhiyamý<br />

´srīmattātagurau samarpitabharam . tatpādapadmā´srayam .<br />

´srīvāsam . parakālayogitilakam . dāntam . ´srayāmo ′ nvahamýý<br />

jñānāmburā´siparakālaguroravāpta<br />

vedāntayugmacaramā´sramasam . pradāyamý<br />

www.prapatti.com 11 Sunder Kidambi


´srītātade´sikapadārpitanaijabhāram .<br />

´srī´srīnivāsaparakālagurum . ´srayāmah .ýý22ýý<br />

padmāvāsakalidvis . anmunivara´srīpādasevārjita-<br />

´srī parakālamat . ham taniyan<br />

´srutyantadvayasārasārathivacastātparyaturyā´sramamý<br />

´srīmadvedavatam . sayugmavi´sadīkaraikabaddhaspr . ham .<br />

´srīvedāntakalidvis . am . munivaram . seve ´samāmbhonidhimýý23ýý<br />

padmānivāsaparakālayatīndralabdhasārārthaveda´sikarādimasam<br />

. pradāyamý .ýý24ýý<br />

tatpādadattabharamuttamacittavr . ttim .<br />

´srī´srīnivāsaparakālagurum . ´srayāmah<br />

vandeya ´srīnilayaparakālātta vedāntayugmam .<br />

tatpādābje vinihitabharam . brahmatantrāttaturyamý<br />

´srīkr . s . n . āryādadhigatarathā˙ngābjamabjāks . ahr . dyam .<br />

´srīmadrāmāvarajaparakālābhidham . de´sikendramýý25ýý<br />

.ýý26ýý<br />

jayatu ´srī´saghan . . t ām . ´saparakālagurūttamah<br />

´srīmadrāmānujādyaih . kaliripugurubhirvīks . itam . brahmatantra<br />

´srīmadghan . . t āvatārottamakalimathanā˙nghryabjavinyastabhāramý<br />

taddīks . ā labdhavedāñcalayugalaturīyā´sramam<br />

¯<br />

. ´sāntibhūmim .<br />

vedāntabrahmatantrābhidhakalimathanācāryavaryam .<br />

prapadyeýý27ýý<br />

´srīmadghan . . t āvatārottamakalimathanāvāpta satsam . pradāya<br />

´srībhās . ya ´srīrahasyatrayasr . timadasīyā˙nghri vinyastabhāramý eýý28ýý<br />

vedāntabrahmatantrābhidhakalimathanāllabdha turyā´sramam . ´srī<br />

´srīvāsabrahmatantrādimapadaparakālākhyamācāryamīd .<br />

´srīmadghan . . t āvatārottamakalimathanālabdha cakrā˙nkabhās . yam .<br />

vedāntabrahmatantrottamakalimathana´srīpadanyastabhāramý<br />

´srīvāsabrahmatantrottamakalimathanopāttatattvārthaturyam .<br />

rāmānujādiparakālayatīndralabdha<br />

vedāntayugmacaramā´sramasam . pradāyamý<br />

´srī´si˙ngarāryaguruvīks . itamātmavantam .<br />

ghan . t . āvatāraparakālagurum . ´srayāmah .ýý<br />

vedāntade´sikendrasya siddhāntasthāpanotsukah .ý<br />

www.prapatti.com 12 Sunder Kidambi


vande ´srībrahmatantram . kalimathanaramāvāsasadde´sikendramýý29ýý<br />

´srīghan . . t ām . ´sāttacakrā˙nkanamuditahr . dam .<br />

prāpta vedāntayugmam .<br />

vedāntāryadadhītāhita nigamabharam .<br />

´srīnivāsā˙nghriyugmātý<br />

´srīmacchrīvāsade´sikavarapuruhūtātta<br />

turyā´sramam . tam .<br />

vande ´srīra˙nganātham . kalimathanagurum .<br />

brahmatantrādya´sabdamýý<br />

´srīrāmānujasiddhantasthāpako jayatāndayamý .ýý30ýý<br />

ra˙nganāthabrahmatantraparakālayatī´svarah<br />

´srīvāsabrahmatantrābhidhakalimathanāvāptacakrā˙nkabhās . yam .<br />

´srīvāse de´sikendre kalimathanagurāvarpitātmīyabhāramý<br />

.ýý31ýý<br />

ra˙ngedrabrahmatantrādimapadakalijidde´sikendrāttaturyam .<br />

´srīkr . s . n . abrahmatantrāgrimapadaparakālāryavaryam .<br />

´srayāmah<br />

amýý32ýý<br />

´subhagun . anidhim . ´srīkr . s . n . abrahmatantrakalidvis . adguruvarakr<br />

. pādivyaccakrā˙nkabhās . yabharārpan . amý<br />

tadanaghakr . pārājanmoks . ā´sramam . kalayāmahe<br />

va´sinamanagham . vāgī´sabrahmatantrakalidvis .<br />

´srīkr . s . n . abrahmatantrottama gurukarun . ā-<br />

′ vāpta cakrā˙nkabhās. yam .<br />

vairāgyācāravārdhau varadapadamukhe<br />

laks . man . e nyastabhāramý<br />

.ýý<br />

´srīvāgī´sāttaturyam . ´sat . haripuyatirād .-<br />

.ýý33ýý .ý<br />

veda cūd . āryamūrtim .<br />

nūtnam . ´srīra˙nganātham . kaliripumanagham .<br />

brahmatantram . ´srayāmah<br />

´srīturagavadana pādūsantataparicaran . amātra paramārthah<br />

jayatu ´srīmānabhinava ra˙ngendrabrahmatantra parakālah<br />

´srīkr . s . n . abrahmatantrābhidhakalimathanāllabdhacakrā˙nka<br />

bhās . yam .<br />

navya ´srīra˙nganāthe kalimathanagurā-<br />

´srī parakālamat . ham taniyan<br />

www.prapatti.com 13 Sunder Kidambi


´srī parakālamat . ham taniyan<br />

varpitātmīya bhāramý<br />

taddīks . ālabdhaturyam . hayavadana padatrān<br />

. asevādhurīn . am .<br />

dhyāyeyam . brahmatantram . kalimathanagurum .<br />

´srīnivāsam . navīnamýý<br />

´srīmallaks . mī hayagrīva pādukā divya sevako va´sīý<br />

jīyānnavya ´srīnivāsa parakāla gurūttamah .ýý34ýý<br />

nūtna ´srīra˙nganāthāgrimapadakalijillabdhacakrā˙nkana<br />

´srī<br />

trayyantadvandva tattvam . tadanaghacaran . a<br />

nyastabhāram . yatīndrātý<br />

pratyagra ´srīnivāsāt samadhigataturīyā´sramam<br />

. sam . ´srayāmah .<br />

navyam . rāmānujākhyam . kalimathanagurum .<br />

brahmatantra svatantramýý<br />

laks . mīhayāsya pādūvarivasyai kāntamānasassatatamý<br />

jayatu ´srīmadabhinava rāmānuja sam . yamīndra parakālah .ýý35ýý<br />

´srīmannūtana ra˙nganātha yatirād . āptātma vidyālayam .<br />

´srīmannūtana laks . man . ārya yatirāt . sam . prāpta turyā´sramamý<br />

´srīvāsendra kat . āks . a santatasudhālaks . yātma yogāñcitam .<br />

´srīmannūtana vāgadhī´sayaminam . bhaktyā´srayāmo gurumýý<br />

navya vāgī´sayogīndram . hayāsyapadasevinamý<br />

brahmatantra svatantrāryam . bhajāmassvātmasampadamýý36ýý<br />

ýýiti ´srī parakālamat . ham taniyan sampūrn . amýý<br />

kavitārkikasim . hāya kalyān . agun . a´sālineý<br />

´srīmate ve˙nkat . e´sāya vedāntagurave namah .ýý<br />

www.prapatti.com 14 Sunder Kidambi

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!