01.12.2014 Views

Étienne Lamotte, Le traité de la grande vertu de sagesse de ...

Étienne Lamotte, Le traité de la grande vertu de sagesse de ...

Étienne Lamotte, Le traité de la grande vertu de sagesse de ...

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

In<strong>de</strong>x <strong>Lamotte</strong>, Traité<br />

mahāparṣanmadhya I 353;<br />

mahāpā<strong>la</strong> IV 1961;<br />

mahāpuṇya I 540; II 928, 930; III 1243, 1259, 1414; V<br />

2220;<br />

mahāpuṇyajñānasaṃbhārasamudāgama III 1706;<br />

mahāpuruṣa I 146, 159, 263; II 659, 793; III 1520,<br />

1710;<br />

mahāpuruṣa<strong>la</strong>kṣaṇa I 272, 279, 309; II 874; V 2318;<br />

mahāpṛthivī I 266, 441, 472, 473; II 646, 688, 773; III<br />

1589; IV 2090; V 2205, 2207;<br />

mahāprajāpatī I 587;<br />

mahāprajñā I 131, 404, 441; II 645, 654, 1107; III<br />

1349; IV 1843f Anm.1, 1925; V 2231;<br />

mahāprajñāpāramitā I 556; III VII, XLIX;<br />

mahāprajñāpāramitāśāstra II V; III VI;<br />

mahāprajñāpāramitāsūtra III V, VI, XL, XLV, XLV<br />

Anm.3, XLVII Anm.1, XLVIII, XLIX, LIX<br />

Anm.1;<br />

mahāprajñāpāramitāsūtraupa<strong>de</strong>śa III VIIf;<br />

mahāprajñāpāramitopa<strong>de</strong>śa III XLIV; V 2271;<br />

mahāpraṇidhāna I 242, 315; II 634, 824, 1105; III<br />

1140, 1259; IV 1754, 1798;<br />

mahāprabhā V 2392, 2445;<br />

mahāprabhāva I 261;<br />

mahāprīti I 522; III 1237, 1489;<br />

mahāprītisukha III 1276;<br />

mahāpha<strong>la</strong> IV 1966;<br />

mahāba<strong>la</strong> I 328, 576; II 768; III 1404; V 2202;<br />

mahābāhuśrutyaprāpta IV 1854;<br />

mahābodhicitta I 598;<br />

mahābodhisattvapiṭakasūtra IV 1843f Anm.1;<br />

mahābhājana V 2277;<br />

mahābhijñā II 710;<br />

mahābhijñājñāna V 2326;<br />

mahābhijñājñānābhibhū V 2204;<br />

mahābhūta I 149; II 734, 744; II 905, 1097 Anm.5,<br />

1098, 1098f Anm.1, 1099; III 1172, 1216,<br />

1293, 1297, 1301, 1422, 1454, 1501; IV<br />

1753, 1820, 1940, 1986, 1987, 2062, 2079,<br />

2107, 2107, 2107 Anm.1; V 2202, 2205f<br />

Anm.1, 2208, 2325;<br />

mahābhūtamaya III 1440;<br />

mahābhūtasaṃghāta II 1109;<br />

mahābhūmika V 2409 Anm.1;<br />

mahābhautikarūpa III 1501;<br />

mahābhrānti IV 2103;<br />

mahāmātṛ III 1269;<br />

mahāmātya I 266, 414; II 622, 873, 908; III 1222; V<br />

2223;<br />

mahāmātra IV 1911, 1912;<br />

mahāmāyūrī III 1579ff Anm.2;<br />

mahāmārga I 309;<br />

mahāmuditā I 352; III 1680, 1709 Anm.1; IV 1993;<br />

mahāmeghasūtra III XXXVII; V 2301;<br />

mahāmaitra I 250, 452;<br />

mahāmaitrī I 13, 91, 133, 174, 282, 309, 352; II 949,<br />

982, 1055, 1091, 1105; III LVII, 1139, 1238,<br />

1361, 1416, 1426, 1625, 1670, 1700, 1705,<br />

1706, 1707, 1708, 1709, 1709 Anm.1, 1715;<br />

IV 1794, 1818, 1841, 1896, 1918 Anm.1,<br />

1965, 1971, 1977, 1978, 1990, 2016; V 2259,<br />

81<br />

2339, 2392, 2416, 2445;<br />

mahāmaitrīkaruṇā I 60, 92;<br />

mahāmaitrīkaruṇācitta I 52;<br />

mahāmaitrīcitta I 15, 471;<br />

mahāmaitrīmahākaruṇā III 1518;<br />

mahāmaitrīmahākaruṇāsamanvāgata III 1340;<br />

mahāmaitrīsamanvāgata III 1611;<br />

mahāmaudgalyāyana II 627;<br />

mahāyaśas II 697; III 1342;<br />

mahāyāna II 1090; III 1647; IV 1962; V 2416;<br />

mahāyānaparivarta IV 1868;<br />

mahāyānasaṃgraha IV 2042;<br />

mahāyānasaṃprasthāna V 2382, 2383;<br />

mahāyānasaṃprasthita V 2445;<br />

mahāyānasūtra I 291; III XXXII, LVIII, LIX; IV XI;<br />

mahāyānasūtrā<strong>la</strong>ṃkāra V 2244 Anm.2;<br />

mahāyānastutiparivarta IV 1832, 1832 Anm.2;<br />

mahāyānopa<strong>de</strong>śa V 2271;<br />

mahārakuṇā IV 1965; V 2416;<br />

mahāraśmi I 522; IV 1919;<br />

mahārāja III 1579ff Anm.2;<br />

mahārājakumāra II 757, 761;<br />

mahārṇava III 1397;<br />

mahārtha V 2404;<br />

mahālābha IV 2148;<br />

mahāvadāna V 2293;<br />

mahāvadānasūtra V 2293 Anm.2;<br />

mahāvana I 183 Anm.1;<br />

mahāvarṣa IV 1940; V 2277;<br />

mahāvālukārāsi I 171f Anm.1;<br />

mahāvidyā IV XI, 1863;<br />

mahāvidyāskandha III 1226ff Anm.2;<br />

mahāvipāka I 598; IV 1895;<br />

mahāvipākapha<strong>la</strong> I 463; II 1066; V 2221, 2222;<br />

mahāvibhāṣā I 107 Anm.1, 107 Anm.1; III XX, XXI,<br />

XXII, LV Anm.2; IV 2010;<br />

mahāvīryaba<strong>la</strong> II 929; III 1607, 1612; IV 1980;<br />

mahāvṛkṣa I 462, 558; III 1139, 1148;<br />

mahāvaidyarāja I 17;<br />

mahāvyākaraṇa III 1502 Anm.1; IV 1787;<br />

mahāśabda III 1632;<br />

mahāśāstṛ I 17, 221;<br />

mahāśūnyatā IV 2028, 2029, 2031, 2042, 2043, 2067,<br />

2067 Anm.1, 2069, 2069, 2069 Anm.1, 2071,<br />

2088;<br />

mahāśūnyatāsūtra II 1079; IV 2006, 2006, 2067, 2067<br />

Anm.1, 2067ff Anm.1, 2143, 2143 Anm.1;<br />

mahāśūraba<strong>la</strong> II 668;<br />

mahāśreṣṭhin II 751; IV 1938;<br />

mahāśreṣṭhibhāryā II 751;<br />

mahāśva I 127;<br />

mahāsaṃgīti I 107f Anm.1;<br />

mahāsaṃgha I 123, 222, 464; II 874; III 1662;<br />

mahāsattva I 235, 309 Anm.1, 309 Anm.1, 309 Anm.1;<br />

II 640;<br />

mahāsattvaduḥkhabhaya I 205;<br />

mahāsaṃnāha IV 1962;<br />

mahāsaṃnāhasaṃnaddha IV 1841, 1841 Anm.2;<br />

mahāsaṃnipāta III XXXVII;<br />

mahāsamāja II 622;<br />

mahāsamājasūtra I 301f Anm.1, 356 Anm.1;

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!