01.12.2014 Views

Étienne Lamotte, Le traité de la grande vertu de sagesse de ...

Étienne Lamotte, Le traité de la grande vertu de sagesse de ...

Étienne Lamotte, Le traité de la grande vertu de sagesse de ...

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

In<strong>de</strong>x <strong>Lamotte</strong>, Traité<br />

asaṃkhyeyakāya II 721;<br />

asaṃkhyeyasattva I 441;<br />

asaṅga I 338, 503; II 661, 772; IV 2125, 2135; V 2348;<br />

asaṅgacitta V 2432;<br />

asaṅgadharma I 388;<br />

asaṅgadhāraṇī I 328; IV 1860, 1865 Anm.5;<br />

asaṅgadhāraṇīprati<strong>la</strong>bdha I 328;<br />

asaṅgaba<strong>la</strong> I 388;<br />

asaṅgavimokṣa I 328; IV 1781, 1829, 1829 Anm.1;<br />

asaṅgavaiśāradya I 388, 389;<br />

asaṅgavaiśāradyaprati<strong>la</strong>bdha I 387;<br />

asaṃjñāyatana II 1034;<br />

asaṃjñika III 1552;<br />

asaṃjñi<strong>de</strong>va II 1034;<br />

asaṃjñin IV 1952, 1995;<br />

asaṃjñisattva II 1034 Anm.4;<br />

asaṃjñisamāpatti II 1034, 1034 Anm.2, 1072; III 1236,<br />

1299, 1351, 1450 Anm.1; IV 2132; V 2171<br />

Anm.3, 2177;<br />

asaṃjni<strong>de</strong>va I 470;<br />

asat I 156, 322, 338, 360, 365, 376, 377, 384, 588; II<br />

655, 700, 920, 925, 938, 981, 1093; III 1135,<br />

1192, 1195, 1202, 1356, 1501; IV 1742,<br />

1752, 1834, 1909, 2026; V 2179 Anm.2,<br />

2180, 2199, 2348;<br />

asatkāra II 666;<br />

asattva IV 2063; V 2207;<br />

asattvaloka I 132; II 900;<br />

asatya I 36, 133; II 981;<br />

asadanupaśyanā III 1202;<br />

asadbhūta II 635;<br />

asadbhūta<strong>la</strong>kṣaṇa IV 2046;<br />

asaṃtuṣṭa I 558, 562;<br />

asaṃtuṣṭi II 977, 978;<br />

asaṃtuṣṭivīrya II 927 Anm.1;<br />

asapatna III 1246, 1247;<br />

asama I 6, 145, 145 Anm.1, 145f Anm.1; III 1354; IV<br />

1971, 1972;<br />

asamayavimukta II 665; III 1482, 1482f Anm.2, 1541;<br />

asamayavimukti I 215; IV 1885;<br />

asamasama I 145, 145 Anm.1; III 1179 Anm.1;<br />

asamasamacitta IV 1793;<br />

asamādānaśī<strong>la</strong> II 771;<br />

asamāpattimadhyamadhyānabhūmi III 1479 Anm.1;<br />

asamāhita I 499; III 1629;<br />

asamāhitacitta III 1636;<br />

asamucchinna V 2370;<br />

asamucchinnakuśa<strong>la</strong>mū<strong>la</strong> III 1498, 1501;<br />

asamucchinnasaṃyojana IV 1976, 2052;<br />

asamuccheda II 866;<br />

asamudācāra III 1654;<br />

asaṃpanna V 2302;<br />

asaṃpramoṣavimokṣa IV 1865;<br />

asaṃprasthāna V 2383;<br />

asaṃbhinnapralāpa I 333;<br />

asaṃmūdha III 1266;<br />

asarvaga I 388;<br />

asādhāraṇa IV 1803;<br />

asādhya II 1091 Anm.1;<br />

asāmayika I 211 Anm.2;<br />

asāmayikī III 1656, 1656 Anm.2;<br />

18<br />

asāra III 1188, 1302, 1309; IV 2090;<br />

asi I 583; II 884; III 1156;<br />

asita III 1344; IV 1915;<br />

asitakeśa I 286 Anm.3;<br />

asiddha I 586;<br />

asidhara IV 1767ff Anm.4;<br />

asipaṭṭa I 11, 264 Anm.1;<br />

asipattra II 889;<br />

asipattraniraya II 802;<br />

asipattravana II 955f Anm.1, 962 Anm.2, 963, 964;<br />

asukha II 981; III 1640;<br />

asubhajhāna I 34 Anm.2;<br />

asura I 21; II 767; III 1526, 1526 Anm.1;<br />

asuragati I 609;<br />

asurapuṇyavipākaja II 1049;<br />

asurarāja I 295;<br />

asurarājaparipṛcchāsūtra III XXXVII;<br />

asurinda I 610, 610 Anm.4;<br />

asūkṣma III 1292;<br />

astaṃgama IV 1840;<br />

asti IV 2072f Anm.2;<br />

astitā III 1684 Anm.4, 1685, 1687; IV 1793, 2008,<br />

2109, 2139, 2143; V 2180 Anm.1;<br />

astitādṛṣṭi IV 2109;<br />

astitāvāda III 1687;<br />

astitva III 1682; IV 2019;<br />

astināga V 2318 Anm.1;<br />

asthāna I 158; III 1430, 1516, 1526, 1552;<br />

asthānayoga II VIII, 650. 656, 987; III LV, 1135,<br />

1430, 1505; IV 1977 Anm.3;<br />

asthi I 245, 278, 334; II 716, 867, 900; III 1297<br />

Anm.2, 1312, 1313, 1318, 1319, 1454; IV<br />

1838, 1953, 1963, 1978, 2099; V 2230<br />

Anm.1, 2242, 2318 Anm.3;<br />

asthika III 1313;<br />

asthitika I 377; III 1693; IV 1866; V 2196;<br />

asthiprabhā III 1295;<br />

asthimajjan III 1295, 1297 Anm.2, 1711; IV 1949; V<br />

2230, 2339;<br />

asthimiñjā II 867;<br />

asthirāśisūtra IV 2099;<br />

asthiśaka<strong>la</strong> I 410f Anm.1; III 1187 Anm.3; IV 1929;<br />

asthisaṃkalikā III 1187, 1312, 1318;<br />

asthisaṃghāta I 194;<br />

asthisaṃjñā III 1313, 1314, 1318, 1324, 1326;<br />

asmimāna I 64, 364; III 1438, 1453; IV 2141f Anm.1;<br />

asraṃsana II 929;<br />

asraṃsanatā II 972;<br />

asvatantra II 740, 743, 746, 917; III 1169, 1382; IV<br />

2124; V 2172;<br />

asvabhāva IV 2018;<br />

asvasti III 1183;<br />

asvāmika IV 2124;<br />

ahaṃkāra IV 1883, 1975, 1977, 2052, 2053, 2061,<br />

2141f Anm.1;<br />

ahaṃkārābhiniviṣṭa IV 2087;<br />

aham I 80, 87;<br />

ahar II 709;<br />

aharara I 188 Anm.1;<br />

aharniśam III 1196;<br />

ahārya II 1106;

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!