22.10.2014 Views

Jitante Stotram

Jitante Stotram

Jitante Stotram

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

śrīḥ<br />

śrīmate nigamāntamahādeśikāya namaḥ<br />

śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī<br />

vedāntācāryavaryo me sannidhattāṃ sadā hṛdi<br />

pāñcarātre<br />

jitantestotram ¡ ¡<br />

¡ ¡<br />

This document ∗ has been prepared by<br />

Sunder Kidambi<br />

with the blessings of<br />

śrī raṅgarāmānujamahādeśikan<br />

His Holiness śrīmad āṇḍavan of śrīraṅgam<br />

∗ This was typeset using L A TEX and the skt font.


jitantestotram ¡ ¡<br />

jitante puṇḍarīkākṣa namaste ¢ viśvabhāvana<br />

namaste ′ stu hṛṣīkeśa mahāpuruṣa ¢¢ pūrvaja ¢¢ 1<br />

devānāṃ dānavānāṃ ca ¢<br />

sāmānyamadhidaivatam<br />

sarvadā caraṇadvandvaṃ vrajāmi śaraṇaṃ ¢¢ tava ¢¢ 2<br />

ekastvamasi lokasya sraṣṭā ¢<br />

saṃhārakastathā<br />

adhyakṣaścānumantā ca guṇamāyā ¢¢ samāvṛtaḥ ¢¢ 3<br />

saṃsāra sāgaraṃ ghoramananta ¢ kleśabhājanam<br />

tvāmeva śaraṇaṃ prāpya nistaranti ¢¢ manīṣiṇaḥ ¢¢ 4<br />

na te rūpaṃ na cākāro nāyudhāni na ¢ cāspadam<br />

tathā ′ pi puruṣākāro bhaktānāṃ tvaṃ ¢¢ prakāśase ¢¢ 5<br />

naiva kiñcit parokṣante pratyakṣo ′ si na ¢ kasyacit<br />

naiva kiñcidasiddhante na ca siddho ′ si ¢¢ kasyacit ¢¢ 6<br />

kāryāṇāṃ kāraṇaṃ pūrvaṃ vacasāṃ ¢<br />

vācyamuttamam<br />

yogānāṃ paramāṃ siddhiṃ paramaṃ te padaṃ ¢¢ viduḥ ¢¢ 7<br />

ahaṃ bhīto ′ smi deveśa saṃsāre ′ smin ¢ bhayāvahe<br />

pāhi māṃ puṇḍarīkākṣa na jāne śaraṇaṃ ¢¢ param ¢¢ 8<br />

kāleṣvapi ca sarveṣu dikṣu sarvāsu ¢ cācyuta<br />

śarīre ca gatau cāpi vartate me ¢¢ mahadbhayam ¢¢ 9<br />

tvatpāda kamalādanyanna me ¢<br />

janmāntareṣvapi<br />

nimittaṃ kuśalasyāsti yena gacchāmi ¢¢ sadgatim ¢¢ 10<br />

vijñānaṃ yadidaṃ prāptaṃ yadidaṃ ¢ sthānamārjitam<br />

janmāntare ′ pi me deva mā bhūttasya ¢¢ parikṣayaḥ ¢¢ 11<br />

durgatāvapi jātāyāṃ tvadgato me ¢ manorathaḥ<br />

yadi nāśaṃ na vindeta tāvatāsmi kṛtī ¢¢ sadā ¢¢ 12<br />

śrīḥ<br />

śrīmate rāmānujāya namaḥ<br />

¡ ¡<br />

prathama jitante stotram


na kāmakaluṣaṃ cittaṃ mama te ¢ pādayossthitam<br />

kāmaye vaiṣṇavatvaṃ tu sarva janmasu ¢¢ kevalam ¢¢ 13<br />

ityevamanayā stutyā stutvā devaṃ dine ¢ dine<br />

kiṅkaro ′ smīti cātmānaṃ devāyaivaṃ ¢¢ nivedayet ¢¢ 14<br />

sarveṣu deśakāleṣu sarvāvasthāsu ¢ cācyuta<br />

kiṅkaro ′ smi hṛṣīkeśa bhūyo bhūyo ′ smi ¢¢ kiṅkaraḥ ¢¢ 15<br />

yaccāparādhaṃ kṛtavānajñānāt ¢ puruṣottama<br />

madbhakta iti deveśa tat sarvaṃ ¢¢ kṣantumarhasi ¢¢ 16<br />

ahaṃkārārthakāmeṣu prītiradyaiva ¢ naśyatu<br />

tvāṃ prapannasya me deva vardhatāṃ śrīmati ¢¢ tvayi ¢¢ 17<br />

kvāhamatyantadurbuddhiḥ ¢<br />

kvacātmahitavīkṣaṇam<br />

yaddhitaṃ mama deveśa tadājñāpaya ¢¢ mādhava ¢¢ 18<br />

so ′ haṃ te devadeveśa nārcanādau stutau na ¢ ca<br />

sāmarthyavān kṛpāmātramanovṛttiḥ prasīda ¢¢ me ¢¢ 19<br />

upacārāpadeśena ¢<br />

kṛtānaharaharmayā<br />

apacārānimān sarvān kṣamasva ¢¢ puruṣottama ¢¢ 20<br />

jitante puṇḍarīkākṣa ¢<br />

pūrṇaṣāḍguṇyavigraha<br />

parānanda parabrahmannamaste ¢¢ paramātmane ¢¢ 1<br />

namaste pītavasana namaḥ ¢ kaṭakadhāriṇe<br />

namo ¢¢ nīlālakābaddhaveṇīsundaravigraha ¢¢ 2<br />

¢<br />

sphuradvalayakeyūranūpurāṅgadabhūṣaṇaiḥ<br />

śobhanairbhūṣitākāra ¢¢ kalyāṇaguṇarāśaye ¢¢ 3<br />

karuṇāpūrṇahṛdaya ¢<br />

śaṅkhacakragadādhara<br />

amṛtānandapūrṇābhyāṃ locanābhyāṃ ¢¢ vilokaya ¢¢ 4<br />

kṛśaṃ kṛtaghnaṃ duṣkarmakāriṇaṃ ¢ pāpabhājanam<br />

aparādhasahasraṇāmākaraṃ ¢¢ karuṇākara ¢¢ 5<br />

jitantestotram<br />

dvitīya jitante stotram<br />

www.prapatti.com 2 Sunder Kidambi


kṛpayā māṃ kevalayā gṛhāṇa ¢ madhurādhipa<br />

viṣayārṇavamagnaṃ māmuddhartuṃ ¢¢ tvamihārhasi ¢¢ 6<br />

pitā mātā suhṛdbandhuḥ bhrātā putrastvameva ¢ hi<br />

vidyā dhanañca kāmyañca nānyatkiñcit tvayā ¢¢ vinā ¢¢ 7<br />

yatrakutra kule vāso yeṣukeṣu bhavo ′ stu ¢ me<br />

tava dāsyaikabhoge syāt sadā sarvatra me ¢¢ ratiḥ ¢¢ 8<br />

manasā karmaṇā vācā śirasā vā ¢ kathañcana<br />

tvāṃ vinā nānyamuddiśya kariṣye ¢¢ kiñcidapyaham ¢¢ 9<br />

pāhi pāhi jagannātha kṛpayā ¢ bhaktavatsala<br />

anātho ′ hamadhanyo ′ hamakṛtārthaḥ ¢¢ kathañcana ¢¢ 10<br />

nṛśaṃsaḥ pāpakṛt krūro vañcako ¢ niṣṭhurassadā<br />

bhavārṇavanimagnaṃ māmananya ¢¢ karuṇodadhe ¢¢ 11<br />

karuṇāpūrṇadṛṣṭibhyāṃ dīnaṃ ¢ māmavalokaya<br />

tvadagre patitaṃ tyaktuṃ tāvakaṃ nārhasi ¢¢ prabho ¢¢ 12<br />

mayā kṛtāni pāpāni trividhāni punaḥ ¢ punaḥ<br />

tvatpādapaṅkajaṃ prāptuṃ nānyattvatkaruṇāṃ ¢¢ vinā ¢¢ 13<br />

sādhanāni prasiddhāni ¢<br />

yāgādīnyabjalocana<br />

tvadājñayā prayuktāni tvāmuddiśya kṛtāni ¢¢ vai ¢¢ 14<br />

dharmārthekāmamokṣeṣu necchā mama ¢ kadācana<br />

tvatpādapaṅkajāsvādajīvitaṃ dīyatāṃ ¢¢ mama ¢¢ 16<br />

kāmaye tāvakatvena ¢<br />

paricaryānuvartanam<br />

nityaṃ kiṅkarabhāvena parigṛhṇīṣva māṃ ¢¢ vibho ¢¢ 17<br />

lokaṃ vaikuṇṭhanāmānaṃ divyaṃ ¢<br />

ṣāḍguṇyasaṃyutam<br />

avaiṣṇavānāmaprāpyaṃ ¢¢ guṇatrayavivarjitam ¢¢ 18<br />

jitantestotram<br />

bhaktyaikalabhyaḥ puruṣottamo ′ sau<br />

jagatprasūtisthitināśahetuḥ ¢<br />

akiñcano ′ nanyagatiśśaraṇya<br />

gṛhāṇa māṃ kleśinamambujākṣa ¢¢ 15 ¢¢<br />

www.prapatti.com 3 Sunder Kidambi


nityasiddhaissamākīrṇaṃ tvanmayaiḥ ¢ pāñcakālikaiḥ<br />

sabhāprāsādasaṃyuktaṃ ¢¢ vanaiścopavanairyutam ¢¢ 19<br />

vāpīkūpataṭākaiśca ¢<br />

vṛkṣaṣaṇḍaissumaṇḍitam<br />

aprākṛtaṃ surairvandyaṃ ¢¢ ayutākasamaprabham ¢¢ 20<br />

prakṛṣṭasattvasaṃpannaṃ kadā drakṣyāmi ¢ cakṣuṣā<br />

krīḍantaṃ ramayā sārdhaṃ līlābhūmiṣu ¢¢ keśavam ¢¢ 21<br />

meghaśyāmaṃ viśālākṣaṃ kadā drakṣyāmi ¢ cakṣuṣā<br />

unnasaṃ cāruvadanaṃ biṃboṣṭhaṃ ¢¢ śobhitānanam ¢¢ 22<br />

viśālavakṣasaṃ śrīśaṃ kaṃbugrīvaṃ ¢ jagadgurum<br />

ājānubāhuparighamunnatāṃsaṃ ¢¢ madhudviṣam ¢¢ 23<br />

viśālanimnanābhiṃ tamāpīnajaghanaṃ ¢ harim<br />

karabhoruṃ śriyaḥ kāntaṃ kadā drakṣyāmi ¢¢ cakṣuṣā ¢¢ 24<br />

śaṅkhacakragadāpadmairaṅkitaṃ ¢ pādapaṅkajam<br />

¢¢ śaraccandraśatākrāntanakharājivirājitam ¢¢ 25<br />

surāsurairvandyamānamṛṣibhirvanditaṃ ¢ sadā<br />

kadā vā deva mūrdhānaṃ māmakaṃ ¢¢ maṇḍayiṣyati ¢¢ 26<br />

kadā gambhīrayā vācā śriyā yukto ¢ jagatpatiḥ<br />

cāmaravyagrahastaṃ māmevaṃ kurviti ¢¢ vakṣyati ¢¢ 27<br />

kadā ′ haṃ rājarājena gaṇanāthena ¢ coditaḥ<br />

careyaṃ ¢¢ bhagavatpādaparicaryānuvṛttiṣu ¢¢ 28<br />

śāntāya ca viśuddhāya tejase ¢ paramātmane<br />

namo bhagavate viṣṇo ¢¢ vāsudevāmitadyute ¢¢ 29<br />

namassarvaguṇātīta ¢<br />

ṣaḍguṇāyādivedhase<br />

satyajñānānantaguṇa brahmaṇe ¢¢ paramātmane ¢¢ 30<br />

catuḥ pañcanavavyūha ¢<br />

daśadvādaśamūrtaye<br />

namaste vāsudevāya brahmaṇe ¢¢ caturātmane ¢¢ 31<br />

namo ′ nantāya viśvāya viśvātītāya ¢ cakriṇe<br />

namaste pañcakālajña ¢¢ pañcakālaparāyaṇa ¢¢ 32<br />

jitantestotram<br />

www.prapatti.com 4 Sunder Kidambi


pañcakālaikamanasāṃ tvameva ¢ gatiravyayaḥ<br />

pare vyomni sthitaṃ devaṃ niravadyaṃ ¢¢ nirañjanam ¢¢ 33<br />

aprameyamajaṃ viṣṇumabjanābhaṃ ¢ sureśvaram<br />

vāgatītaṃ paraṃ śāntaṃ śaraṇaṃ tvāṃ gato ′ ¢¢ smyaham ¢¢ 34<br />

varyaṃ dvandvātiriktaṃ tvāṃ ¢<br />

kaustubhodbhāsivakṣasam<br />

viśvarūpaṃ viśālākṣaṃ kadā drakṣyāmi ¢¢ cakṣuṣā ¢¢ 35<br />

mokṣaṃ sālokyasārūpyaṃ prārthaye na ¢ kadācana<br />

icchāmyahaṃ mahābāho sāyujyaṃ tava ¢¢ suvrata ¢¢ 36<br />

sakalāvaraṇātīta kiṅkaro ′ smi ¢ tavānagha<br />

punaḥ punaḥ kiṅkaro ′ smi tavāhaṃ ¢¢ puruṣottama ¢¢ 37<br />

āsanādyanuyāgāntamarcanaṃ yanmayā ¢ kṛtam<br />

bhogahīnaṃ kriyāhīnaṃ ¢¢ mantrahīnamabhaktikam ¢¢ 38<br />

tatsarvaṃ kṣamyatāṃ deva dīnaṃ ¢<br />

māmātmasātkuru<br />

iti stotreṇa deveśaṃ stutvā ¢¢ madhunighātinam ¢¢ 39<br />

yāgāvasānasamaye devadevasya ¢ cakriṇaḥ<br />

nityaṃ kiṅkarabhāvena svātmānaṃ ¢¢ vinivedayet ¢¢ 40<br />

jintante puṇḍarīkākṣa namaste ¢ viśvabhāvana<br />

namaste ′ stu hṛṣīkeśa mahāpuruṣa ¢¢ pūrvaja ¢¢ 1<br />

vijñāpanamidaṃ deva śṛṇu tvaṃ ¢ puruṣottama<br />

naranārāyaṇābhyāṃ ca ¢¢ śvetadvīpanivāsibhiḥ ¢¢ 2<br />

nāradādyairmunigaṇaiḥ sanakādyaiśca ¢ yogibhiḥ<br />

brahmeśādyaissuragaṇaiḥ ¢¢ pañcakālaparāyaṇaiḥ ¢¢ 3<br />

pūjyase puṇḍarīkākṣa ¢<br />

divyamantrairmaharṣibhiḥ<br />

pāṣaṇḍadharmasaṅkīrṇe ¢¢ bhagavadbhaktivarjite ¢¢ 4<br />

kalau jāto ′ smi deveśa ¢<br />

sarvadharmabahiṣkṛte<br />

kathaṃ tvāmasamācāraḥ ¢¢ pāpaprasavabhūraham ¢¢ 5<br />

jitantestotram<br />

tṛtīya jitante stotram<br />

www.prapatti.com 5 Sunder Kidambi


arcayāmi dayāsindho pāhi māṃ ¢ śaraṇāgatam<br />

tāpatrayadavāgnau māṃ dahyamānaṃ sadā ¢¢ vibho ¢¢ 6<br />

trāhi māṃ puṇḍarīkākṣa kevalaṃ kṛpayā ¢ tava<br />

¢¢ janmamṛtyujarāvyādhiduḥkhasantaptadehinam ¢¢ 7<br />

pālayāśu dṛśā deva tava ¢<br />

kāruṇyagarbhayā<br />

indriyāṇi mayā jetumaśakyaṃ ¢¢ puruṣottama ¢¢ 8<br />

śarīraṃ mama deveśa vyādhibhiḥ ¢ paripīḍitam<br />

mano me puṇḍarīkākṣa viṣayāneva ¢¢ dhāvati ¢¢ 9<br />

vāṇī mama hṛṣīkeśa ¢<br />

mithyāpāruṣyadūṣitā<br />

evaṃ sādhanahīno ′ haṃ kiṃ kariṣyāmi ¢¢ keśava ¢¢ 10<br />

yaccāparādhaṃ ¢<br />

kṛtavānajñānātpuruṣottama<br />

madbhakta iti deveśa tatsarvaṃ ¢¢ kṣantumarhasi ¢¢ 12<br />

ajñatvādapyaśaktatvād ālasyād ¢ duṣṭabhāvanāt<br />

kṛtāparādhaṃ kṛpaṇaṃ kṣantumarhasi māṃ ¢¢ vibho ¢¢ 13<br />

aparādhasahasrāṇi kriyante ′ harniśaṃ ¢ mayā<br />

tāni sarvāṇi me deva kṣamasva ¢¢ madhusūdana ¢¢ 14<br />

karmaṇā manasā vācā yā ceṣṭā mama ¢ nityaśaḥ<br />

keśavārādhane sā syāt ¢¢ janmajanmāntareṣvapi ¢¢ 16<br />

jitante puṇḍarīkākṣa namaste ¢ viśvabhāvana<br />

namaste vāsuvedāya ¢¢ śāntānantacidātmane ¢¢ 1<br />

jitantestotram<br />

rakṣa māṃ kṛpayā kṛṣṇa bhavābdhau patitaṃ ¢ sadā<br />

aparādhaśataṃ caiva sahasramayutaṃ ¢ tathā<br />

arbudaṃ cāpyasaṅkhyeyaṃ karuṇābdhe kṣamasva ¢¢ me ¢¢ 11<br />

yajjanmanaḥ prabhṛti mohavaśaṅgatena<br />

nānāparādhaśatamācaritaṃ mayā te ¢<br />

antarbahiśca sakalaṃ tava paśyato me<br />

kṣantuṃ tvamarhasi hare karuṇāvaśena ¢¢ 15 ¢¢<br />

caturtha jitante stotram<br />

www.prapatti.com 6 Sunder Kidambi


adhyakṣāya svatantrāya nirapekṣāya ¢ śāsate<br />

acyutāyāvikārāya tejasāṃ nidhaye ¢¢ namaḥ ¢¢ 2<br />

pradhānapuruṣeśāya namaste ¢ puruṣottama<br />

kleśakarmādyasaṃspṛṣṭa ¢¢ pūrṇaṣāḍguṇyamūrtaye ¢¢ 3<br />

¢<br />

tribhirjñānabalaiśvaryavīryaśaktyantarātmane<br />

triyugāya namaste ′ stu namaste ¢¢ caturātmane ¢¢ 4<br />

catuḥ pañcanavavyūha ¢<br />

daśadvādaśamūrtaye<br />

anekamūrtaye ¢¢ tubhyamamūrtāyaikamūrtaye ¢¢ 5<br />

nārāyaṇa namaste ′ stu ¢<br />

puṇḍarīkāyatekṣaṇa<br />

subhrūlalāṭa sunasa ¢¢ susmitādharapallava ¢¢ 6<br />

pīnavṛttāyatabhuja ¢<br />

śrīvatsakṛtalakṣaṇa<br />

tanumadhya viśālākṣa padmanābha namo ′ stu ¢¢ te ¢¢ 7<br />

¢<br />

vilāsavikramākrāntatrailokyacaraṇāmbuja<br />

namaste pītavasana ¢¢ sphuranmakarakuṇḍala ¢¢ 8<br />

sphuratkirīṭakeyūra ¢<br />

hārakaustubhabhūṣaṇa<br />

pañcāyudha namaste ′ stu namaste ¢¢ pāñcakālika ¢¢ 9<br />

¢<br />

pañcakālaparaikāntiyogakṣemamahāprabho<br />

¢¢ nityajñānabalaiśvaryabhogopakaraṇācyuta ¢¢ 10<br />

namaste ¢<br />

brahmarudrādilokayātrāparicchada<br />

janmaprabhṛti dāso ′ smi śiṣyo ′ smi tanayo ′ smi ¢¢ te ¢¢ 11<br />

tāpatrayamahāgrāhabhīṣaṇe ¢ bhavasāgare<br />

majjatāṃ nātha naureṣā ¢¢ praṇatistvatpadārpitā ¢¢ 13<br />

anāthāya jagannātha śaraṇya ¢ śaraṇārthine<br />

prasīda sīdate mahyaṃ namaste ¢¢ bhaktavatsala ¢¢ 14<br />

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ ¢ yadarcanam<br />

tatkṣantavyaṃ prapannānāmaparādhasaho ¢¢ hyasi ¢¢ 15<br />

jitantestotram<br />

tvaṃ ca svāmī gururmātā pitā ca mama ¢ mādhava<br />

api tvāṃ bhagavan brahmā śarvaśśakro ¢ maharṣayaḥ<br />

draṣṭuṃ yaṣṭumapi stotuṃ na hi ¢¢ smartumapīśate ¢¢ 12<br />

www.prapatti.com 7 Sunder Kidambi


ajñānādyādi vā jñānādaśubhaṃ yatkṛtaṃ ¢ mayā<br />

kṣantavyaṃ tadaśeṣeṇa dāsyena ca gṛhāṇa ¢¢ mām ¢¢ 16<br />

sarveṣu deśakāleṣu sarvāvasthāsu ¢ cācyuta<br />

kiṅkaro ′ smi hṛṣīkeśa bhūyo bhūyo ′ smi ¢¢ kiṅkaraḥ ¢¢ 17<br />

jitante puṇḍarīkākṣa namaste ¢ viśvabhāvana<br />

namaste ′ stu hṛṣīkeśa mahāpuruṣa ¢¢ pūrvaja ¢¢ 1<br />

namaste vāsudevāya ¢<br />

śāntānantacidātmane<br />

ajitāya namastubhyaṃ ṣāḍguṇyanidhaye ¢¢ namaḥ ¢¢ 2<br />

mahāvibhūtisaṃsthāya namaste ¢ puruṣottama<br />

sahasraśirase tubhyaṃ sahasracaraṇāya ¢¢ te ¢¢ 3<br />

sahasrabāhave tubhyaṃ sahasranayanāya ¢ te<br />

amūrtāya namastubhyamekamūrtāya te ¢¢ namaḥ ¢¢ 4<br />

anekamūrtaye tubhyamakṣarāya ca te ¢ namaḥ<br />

vyāpine vedavedyāya namaste ¢¢ paramātmane ¢¢ 5<br />

cinmātrarūpiṇe tubhyaṃ ¢<br />

namastrayyantamūrtaye<br />

aṇiṣṭhāya sthaviṣṭhāya mahiṣṭhāya ca te ¢¢ namaḥ ¢¢ 6<br />

nediṣṭhāya yaviṣṭhāya sarvāntaryāmiṇe ¢ namaḥ<br />

varṣiṣṭhāya japiṣṭhāya kaniṣṭhāya ca te ¢¢ namaḥ ¢¢ 7<br />

pañcātmane namastubhyaṃ sarvāntaryāmiṇe ¢ namaḥ<br />

kalpanā ′ poḍharūpāya ¢¢ sṛṣṭisthityantahetave ¢¢ 8<br />

namaste guṇarūpāya ¢<br />

guṇarūpātivartine<br />

vyastāya ca samastāya ¢¢ samastavyastarūpiṇe ¢¢ 9<br />

ādimadhyāntaśūnyāya tattvasthāya namo ¢ namaḥ<br />

praṇavapratipādyāya namaḥ ¢¢ praṇavarūpiṇe ¢¢ 10<br />

lokayātrāprasiddhyarthaṃ ¢<br />

sṛṣṭabrahmādirūpiṇe<br />

namastubhyaṃ nṛsiṃhādimūrtibhedāya ¢¢ viṣṇave ¢¢ 11<br />

jitantestotram<br />

pañcama jitante stotram<br />

www.prapatti.com 8 Sunder Kidambi


vipākaiḥ karmabhiḥ kṣobhairaspṛṣṭavapuṣe ¢ namaḥ<br />

namo brahmaṇyadevāya tejasāṃ nidhaye ¢¢ namaḥ ¢¢ 12<br />

¢<br />

nityasādhāraṇānekalokarakṣāparicchide<br />

saccidānadarūpāya vareṇyāya namo ¢¢ namaḥ ¢¢ 13<br />

yajamānāya yajñāya yaṣṭavyāya namo ¢ namaḥ<br />

ijyāphalātmane tubhyaṃ nama ¢¢ ijyādiśīline ¢¢ 14<br />

namaḥ paramahaṃsāya namassattvaguṇāya ¢ ca<br />

sthitāya paramavyomni bhūyo bhūyo namo ¢¢ namaḥ ¢¢ 15<br />

saṃsāre viṣayāvartasaṅkule ca ¢ mahābhaye<br />

apāradustare ′ gādhe patitaṃ ¢¢ karmabhissvakaiḥ ¢¢ 16<br />

anāthamagatiṃ bhīruṃ dayayā parayā ¢ hare<br />

māmuttara dayāsindho ¢¢ sindhorasmātsudustarāt ¢¢ 17<br />

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ ¢ yadarcanam<br />

tatsarvaṃ kṣamyatāṃ deva dīnaṃ ¢¢ māmātmasātkuru ¢¢ 18<br />

ahaṃ hitaṃ na jānāmi tvāṃ vrajāmyeva ¢ kevalam<br />

budhvaivaṃ naya govinda muktyupāyena ¢¢ vartmanā ¢¢ 19<br />

tvameva vetsi śreyo me nedametaditīti ¢ ca<br />

buddhiyogaṃ ca me dehi yena ¢¢ tvāmupayāmyaham ¢¢ 20<br />

jitante puṇḍarīkākṣa namaste ¢ viśvabhāvana<br />

namaste ′ stu hṛṣīkeśa mahāpuruṣa ¢¢ pūrvaja ¢¢ 1<br />

śrīmaddvāravatīnātha vardhatāṃ vijayī ¢ bhavān<br />

divyaṃ tvadīyamaiśvaryaṃ ¢¢ nirmaryādavijṛmbhitam ¢¢ 2<br />

¢<br />

devībhūṣāyudhairnityairmuktairmokṣaikalakṣaṇaiḥ<br />

sattvottaraistvadīyaiśca ¢¢ saṅgasthābhirasastava ¢¢ 3<br />

¢<br />

prākāragopuravaraprāsādamaṇimaṇṭapāḥ<br />

śālimudgatilādīnāṃ śālā ¢¢ śailakulojjvalā ¢¢ 4<br />

jitantestotram<br />

ṣaṣṭha jitante stotram<br />

www.prapatti.com 9 Sunder Kidambi


atnakāñcanakauśeyakṣaumakramuka ¢ śālikāḥ<br />

śayyāgṛhāṇi paryaṅkavaryāssthūlāsanāni ¢¢ ca ¢¢ 5<br />

astu nistulamavyagraṃ nityamabhyarcanaṃ ¢ tava<br />

pakṣe pakṣe vijṛmbhantāṃ māsi māsi ¢¢ mahotsavāḥ ¢¢ 7<br />

maṇikāñcanacitrāṇi bhūṣaṇānyambarāṇi ¢ ca<br />

kāśmīrasārakastūri ¢¢ karpūrādyanulepanam ¢¢ 8<br />

komalāni ca dāmāni ¢<br />

kausumaissaurabhodgamaiḥ<br />

dhūpāḥ karpūradīpāśca santu nityāḥ ¢¢ paricchadāḥ ¢¢ 9<br />

nṛttagītayutaṃ vādyaṃ nityamatra ¢ vivardhatām<br />

śrotreṣu nassudhādhārāḥ kalpantāṃ ¢¢ kāhalasvanāḥ ¢¢ 10<br />

kandamūlaphalodagraṃ kāle kāle ¢ caturvidham<br />

sūpāpūpaghṛtakṣīraśarkarāsahitaṃ ¢¢ haviḥ ¢¢ 11<br />

ghanasāraśirodagraṃ ¢<br />

kramukāṣṭadalānvitam<br />

vimalāni ca tāmbūladalāni svīkuru ¢¢ prabho ¢¢ 12<br />

prītibhītiyuto bhūyānnityaṃ ¢ parijanastava<br />

bhaktimantopabhuñjantu ¢¢ paurajānapadaissaha ¢¢ 13<br />

dharaṇīdhanaratnāni vitarantu ciraṃ ¢ tava<br />

kaiṅkaryamakhilaṃ sarve kurvantu ¢¢ kṣoṇipālakāḥ ¢¢ 14<br />

jitantestotram<br />

kanatkanakabhṛṅgārapatadgrahakal<br />

¯ācikāḥ ¢<br />

chatracāmaramukhyāśca santu nityāḥ paricchadāḥ ¢¢ 6 ¢¢<br />

premadigdhadṛśaṃ smeraṃ ¢<br />

prekṣamāṇāstvadānanam<br />

mahāntassantataṃ santo maṅgal prayuñjatām ¢<br />

¯āli<br />

pāpamevamavannityaṃ pālayan kuśalī bhavān ¢¢ 15 ¢¢<br />

¢¢ iti jitantestotraṃ saṃpūrṇam ¢¢<br />

www.prapatti.com 10 Sunder Kidambi

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!