28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Hassan Taluq. 11<br />

nakhara-mukhara-v<strong>in</strong>a-nada-gitan nisamya |<br />

anukalam ay am avalarabu-bimba-padesad<br />

amara-nagara-sakhi lajjaya raajjativa ||<br />

Bharata-malnta-bhiima Bbanujasyanujanma<br />

vara-Tirumala-Rajas sahiti-Bhoja-RjYjah |<br />

nidhir akhila-kalanam. agraianmorubhaktir<br />

v<strong>in</strong>aya-naya-samoto va<strong>in</strong>-gandharva-jota ll<br />

yasyanujas sri-vara-Vcnkatadn-<br />

Rajah kshitau Laksh<strong>in</strong>ana-charu-murttih |<br />

jya-ghosha-durikrita-megha-nadah<br />

kurvan su-mitrasraya-harsham mdhe n<br />

siimater asya dhirasya Sutrama-sama-tejasah<br />

Soma-vamsavataiusasya siiry-alambakaramhateh II<br />

Adappa-Bayyapa-kshmapa-tapah-par<strong>in</strong>atatmana I<br />

Krishnappa-Nayakendrena Kushna-bhaktagtayama ||<br />

vijnapitasya v<strong>in</strong>ayad vimata-dhvanta-bhasvatah ,<br />

visvatisayi-viryasya viSva-raksha-vidbay<strong>in</strong>ah II<br />

prajya-Karnata-rajya-sri-sthapanachaiya-visiitoh<br />

ant-erabavara-gandasya prajya-bhoga-(Bhoja)-mahibhujah II<br />

Atreya-gotralankara-maner Manu-naya-sthitOh |<br />

ant-embavara-gandasya Hari-bhakti-sudhanidheh II<br />

Nahushopamasya nana-varna-sii-madulika-gandasya |<br />

ye birudu-raya-rahuta-vesyaika-bbu(IV b)janga-birudu-bharitasya ||<br />

vikhycita-birudu-manneya-vibhaiva-lilasya vijaya-silasya |<br />

visvambhara-bhti-sphuta-visruta-dharani-varaha-birudasya II<br />

v<strong>in</strong>ay audary a-gambhiry a-vikramavasa-vesman ah<br />

vira-sri-Rama-Rajasya vijnaptim anupalayan II<br />

paritah prayatais snigdhaih puiolnta-purogamaih |<br />

vividhan vibudhais srauta-pathikan adlnkair guaiu IISadasiva-mahfirayo mananiyo manasv<br />

sa-hiranya-payo-dhara-purvakam dattavan muda II<br />

Kabaliya valeyada Vivara (23 l<strong>in</strong>os follow<strong>in</strong>g conta<strong>in</strong> details of boundaries)<br />

(IV a) sarasa-Sadasiva-Raya-kshitipati-varyasya kirtti-dhuiyasya |<br />

sasanam idam saiiisana-Dasarathor amita-hema-dana-ratch ||<br />

mridu-padara iti tamra-s.isanaitham mahita-Sadasiva-Ra)a-sasanena<br />

abhanad anugunani vacho-mahimna sarasataivna Sabhapati-Svayambbuli ||<br />

Sadasiva-maharaya-sasanad Viranatmajah |<br />

tvashta sri-Viranacharyu vyahkhat tamra-sasanam ||<br />

dana-palanayor madhye danat Srejo'nuiwlanam |<br />

danat svargam avapnoti palanad Achyutam padam II<br />

sva-dattad dvi-gunam punyam paia-dattanupalanam<br />

2*

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!