28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

8 Hassan Taluq.<br />

(IIb) kshnuipalan Knshna-Raya-kshitipatir adharikritya kirtya Nrigad<strong>in</strong> |<br />

a-pdrvadnh athu-stakslntidhara-katakfid a cha Hemachalantad<br />

a-Setoi arthi-saitha-sriyam lha bahulikritya kirtya babhase Il<br />

kntavati sura-loke Knshna-Raye nijamsam tad-anu tad-anujannm punyakarraAchyutendrab<br />

|<br />

akhilam avaiu-lokam svamSaM etyari-jeta vilasati Hari-cheta vidvad-ishtapradata<br />

II<br />

ambhudena nipiyamaiia-salilo'gastyena pitojjhitas<br />

tapto Raghava-sayakagni-sikhayfi satitapyamanas sada |<br />

ambhasthair badabamukanala-sikha-jalair visushko dhruvam<br />

yad-danambu-ghanambur ambudhir ayam purnas samudyotate II<br />

samajam narapalas satya-dharmma-pratishtho Vijayanagara-rajat-ratnasimbasanasthah<br />

|<br />

Nriga-Nala-Nahushad<strong>in</strong> nichayan raja-nitya nirupama-bhuja-viiyaudaryabhur<br />

Achyuteudrah II<br />

kshiti-pratishthapita-kirti-dehe priipte padaiii Vaishnavam AchyutendrE |<br />

adhyasya bhadsanam asya sunur viro babhau Venkata-Deva-Rayah II<br />

piasasya rajyam prasavastra-rupe vidvan-nidhau Venkata-Raya-bhupe |<br />

abhagadheyad achirat piajanam Akhandalavasam athadhirudhe II<br />

Timmamba-vara-garbha-mauktika-mani Ranga-kshit<strong>in</strong>dratmajab<br />

kshatralankaraneiia pahta-maba-Karnata-rajya-sriya, |<br />

saury-audarya-dayavata sva-bhag<strong>in</strong>i-bhartra jagat-tray<strong>in</strong>a<br />

Rama-kshmapatmapy amatya-tilakaih khptabhisheka-kramah II<br />

sri-Vidy an agari-lalamam maha-samrajya-simhasane<br />

santanadrur lva sphuian Suiagirau samhntya vidvesh<strong>in</strong>ah |<br />

a-SC'tor api cha-Ilimadn radian rajno nijaj<strong>in</strong>kaian<br />

sarvam pala\ate Sadasiva-maharayab chnaya kshamam ||<br />

vikhyata-vikranti-nayasya yasya pattabhisheke niyatam prajanam |<br />

ananda-bashpair abhishichyamana devi-padam dharshayate dhantii II<br />

gotioddhara kuvalaya-pidapahaioddhui am<br />

satyayatta-<strong>in</strong>atim samasta-sumanas-stomavanaikayaiiam |<br />

san-(III ajjata-smnti-ruiuchim sa-vyayam san-nandaka-sri-bharam<br />

yam sa<strong>in</strong>santi yaso-dayanchita-gunarm Krishnavataram budhah II<br />

vikhyatarii bahu-bhoga-sriiiga-vibhavan uddama-damoddhuam<br />

dharmena srnnti-matratopi bhuvano daksbam praja-rakshane |<br />

prapta yasya [bbujam] bhujanga-mahibhnd-dig-danti-kurmOpamam<br />

pativratya-patakiketa-dharani janantu sarve janafc II<br />

yat-sena-dhuh-pali saka-masaka-samuchchatane dhiima-rekha<br />

romali kirti-vadhva lva bhuvanam idam sarvam antar-vahantyab |<br />

voni naniyasiva prakatita-vihntor vira-lakshmya ranagre<br />

santyai jimuta-pantih kila sakala-khala-stoma-davanalanam II

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!