28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

8 Hassan Taluq.<br />

(IIb) kshmapalan Krishna-Raya-kshitipatir adharikntya kirtya Nngad<strong>in</strong> |<br />

a-purvadrer athastakshitidhara-katakad a cha Hemachalantad<br />

a-Setor artln-sartha-bnyam iha bahulikritya kirtya babhase ||<br />

kutavati sura-loke Krishna-Raye mjamsam tad-anu tad-anujanma punyakarmAchyutendrah<br />

|<br />

akhilam avam-lokam svamSam etyan-jeta vilasati Han-cheta vidvad-ishtapradata<br />

II<br />

ambhodena nipiyaniaiia-salilo'gastyena pitojjhitas<br />

tapto Raghava-sayakagni-sikhaya. santapyamanas sada, |<br />

ambhasthair badabamukanala-sikha-jalair visushke dhruvam<br />

yad-danambu-ghanambur ambudhir ayam purnas samudyotate ll<br />

samajam narapalas satya-dhaimma-pratish<strong>the</strong> Vijayanagara-rajat-ratnasimhasauasthah<br />

|<br />

Nriga-Nala-Nahushad<strong>in</strong> uichayan raja-mtya mrupama-bhuja-viryaudaryabhur<br />

Achyutendrah II<br />

kshiti-pratishthipita-kuti-dehe prapte padam Vaishnavara Achyutendre<br />

adhyasya bhadrasanam asya sunur viro babhau Venkata-Deva-Rayah II<br />

prasasya rajyam prasavastni-rupe vidvan-mdhau Venkata-Raya-bhupe |<br />

abhagadheyad achirat prajanam Akhandalavasam athadhirudhe ||<br />

Timmamba-vani-gaibha-mauktika-mani Ranga-kshit<strong>in</strong>drataiajah<br />

kshatralankaranuna pahta-maha-Karnata-rajya-bnya |<br />

saury -audarya-dayayata sva-bhagmi-bhartra jagat-trayma<br />

Rarma-kshmapatmap) am.Uya-tilakaih khptabhisheka-kramah II<br />

sri-Vulyc<strong>in</strong>agaii-lalamam maha-samrajya-simhasane<br />

santanadrur lva sphuiau ISuiagirau samhutya vidvesh<strong>in</strong>ah |<br />

a-Setor api cha-Ilimadn rachjan rajno mjajnikaran<br />

sarvam palay ate Sadasiva-maharayas chiraya kshamam II<br />

vikhyiita-vikraiiti-nayasya yasya pattabhisheke niyatam prajanam |<br />

ananda-bashpair abhishichyamf<strong>in</strong>a devi-padam dharshayate dhantri ||<br />

gotioddhara kuvalaya-pidapaharoddhui am<br />

satyayatta-matim samasta-sumanas-std<strong>in</strong>avanaikayanam |<br />

san-(lll a.)jata-smriti-iuruchim sa-vijayam san-nandaka-sri-bhaiam<br />

yam samsanti yaso-dayanchita-gunam Krishnavatatram budhah II<br />

vikhyatam bahu-bhoga-sr<strong>in</strong>ga-vibhavan udcUma-damoddhuram<br />

dharmena smriti-matratopi bhuvano daksham praja-rakshane<br />

prapta yasya [bhujam] bhujanga-mahibhrid-dig-daiiti-kurmopamam<br />

pativratya-patakiketa-dharani janantu sarve janah ||<br />

yat-sena-dhuli-pali Saka-masaka-samuchchatane dhdma-rekha<br />

romali kirti-vadhva lva bhuvanam idam sarvam antar-vahantyah |<br />

venl nanivasiva prakatita-vihnter vira-lakshmya ranagre<br />

santyai jimuta-pantih kila sakala-khala-stdma-davanalanam II

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!