28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Hassan Taluq. 5<br />

tasyAyur Nahusho' sya tasya parusho yuddhe Yayatih kshitau khyatas tasya tu Tiuvasur Vasu<br />

tad-vamse Devaki-janir didipe Timma-bhupatih |<br />

yasasvi Tuluvendreshu Yadoh Krishna lvanvaye II<br />

tato'bhud Bukkamfi-janir Isvara-kshitipalakah |<br />

atrasam aguna-bhramsam mauli-ratnam mahibhujam IIsarasfid udabhut tasman Narasavani<br />

I)6vak!-nandanat Kasmo Devaki-nandanad lva II<br />

Kaverim asu badhva, bahula-jala-rayam ye vilanghyaiva snt<strong>in</strong>n<br />

jiva-graham grihitva samiti-bhuja-balat tach cha rajyam tadiyam |<br />

kiitva Sriranga-purvam tad api nrja-vase pattanam yo babhase<br />

kirtti-stambham mkhaya tri.bhuvana-bhavana-stuyamanapadanah II<br />

Cheram Cholam cha Pandyam tarn api cha Madhura-vallabham mana-bhusham<br />

viryodagram Turushkam Gajapati-nupatim chapi jitva tad-anyan |<br />

a-Gaiiga-tira-Laiika-prathama-charania-bhubhiit-tatantaiji mtantam<br />

khyata-kshonipat<strong>in</strong>am srajam lva sirasam sasanam yo vyatanit II<br />

vividha-sukntOddfi<strong>in</strong>e liamesvaia-pramukhe muhur<br />

mudita-lmdaya-sthfiue sthane vyadhatta yathavidhi |<br />

budha-panvnto nana-danam yo bhuvi shodasa<br />

tri-bhuvana-janodgitam sphitam yasah punaruktayan II<br />

Tippaji-Nagala-devyoh Kausalya-sri-Sumitiayoh i<br />

dovyor lva Nnsimhondrat tasmat Pantirathad lva II<br />

virau v<strong>in</strong>ay<strong>in</strong>au Rama-Lakshmanav lva nandanau |<br />

jatau vira-Ni lsimhendra-Krisbna-Raya-mahipati II<br />

vira-sri-Narasimhas sa Vijayanagare ratna-simhasana&thah<br />

kirttya nitya mrasyan Nriga-Nala-Nahushart apy avanyam athanyan |<br />

a-Setor a-Sumeior avanisura-nutas svairam a-chodayadier<br />

a-pfischatyachalantad akhila-hndayam avaijya rajyam sasasa II<br />

nana-danany akarshit Kanakasadasi yas sii-Vnupaksha-devasthane<br />

sri-Kalahastisitur api nagare Venkatadrau cha Kanchyam |<br />

Srisaile Sonasaile mahati Harihare'hobalc Sangame cha<br />

Srirange Kumbhaghone hata-tamasi maha-Nandith<strong>the</strong> Nivrittau II<br />

Goka<strong>in</strong>e Ramasetau jagati tad-itareshv apy ascsheshu punyasthaneshv<br />

a-(II a)rabdha-nanavidha-bahula-maha-dana-van-pravahaih |<br />

yasyodanchat-tuianga-prakara-khura-rajas-sushyad-ambodhi-magnakshmribhrit-paksha-chhidody<br />

attara-kulisa-dharotkanthita kunthitabhiit II<br />

brahmamdam visva-chakram ghatam udita-mahabhutakam ratna-dhonnm<br />

saptambhodhims cha kalpa-kshitiruha-latike kanchanim kamadhenum |<br />

svarna-kshmam yo hiranyasva-ratham api tula-purusham go-sahasram<br />

hemasvam hema-garbham kanaka-kari-ratham paricha-langaly atanit II<br />

prajyam prasasya nirvighnam rajyam dyam iva sasitum

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!