28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Arhalgud Taluq. 553<br />

Krishno yatha (11a) Dsvaka-nandanayam<br />

Padmsmbiksyam vara-Lakshraa-bhupah 11<br />

yah Kasyam niramspayat Pasupateh prasadam abhram-kasham<br />

yenaiva kratavo'kriyanta [vilvidhas te Vajapeyadayah |<br />

putratvam Garudadhvajah sa bhagavan yasyanaghasyagamat<br />

tam Lakshma-kshitipala-sekhara-mamm kah stotum ishte bhuvi 11<br />

Padmekshanasyabdhi-suteva Rajamauler<br />

Aparneva Sachiva Jishnoh |<br />

Chennambika Lakshma-nripasya tasya<br />

raanih sat<strong>in</strong>am hridayangamasit 11<br />

Sri-Lakshma-bhumi-kamitur mahishyam<br />

Chennambika-namni manau sat<strong>in</strong>am |<br />

sudhamburaser iva sitabhanur<br />

athsviras<strong>in</strong> Narasa-kshitisah ||<br />

Chennarabayam janim upagatah Pushpachapopamangah<br />

saurayas tratakhila-budha-janah saisha-devo Nnsirahah |<br />

stambhotpattim vikritim adhikam ugratam chaika-rakshoraksham<br />

vismarayati hi chirad adya pftrvara iha svam 11<br />

8aundaryam Madanasya Dharma-janushah satya<strong>in</strong> Subhadra-pateh<br />

sauryam bhaktim achanchalam Han-padambhdjembarishasya cha |<br />

danam Bhanu-sutasya Nirjara-guror vak-chaturi-sangatira<br />

pumsy ekatra labheta chen Narasa-bhdpalena tasyopama 11<br />

sauvarna-kanchuka-dara -kirita-ratnaharavali-kataka-sat'padakadikani<br />

|<br />

yenarpitany aganitani Janardanaya<br />

devyai Sriye Nnbarayo cha vibhu(//b)shanam 11<br />

vipran sahasram anivanta-satra-dattamnshtanna-pushta-vapushas<br />

tanute'nyaharh yah |<br />

g6-bhu-hiranya-kapilasva-mukham nityadeyani<br />

yasya Narasuiiha-nripas sa bhati 11<br />

sarvotkarsha-mdhir gabhtnma-padam sajjivano datntavaso'yam<br />

Narasa-kshitisa-tilakah kshirabdh<strong>in</strong>a Vishnave |<br />

Lakshmim dattavata vignhya dadivan acnukta-malya-pradam<br />

devim vsabharanam vivaha-vidh<strong>in</strong>s bhumue Nnsimhatmane 11<br />

agryam sadma virachya tatra vidh<strong>in</strong>aivamukta-malya-prada<br />

yenasthapi Sudarsanasya kurute yo bhusuran yajvanah |<br />

yan-namna Narasambudhim cha niramat padmakaram yo' khanat<br />

nsmna Chandrasaro Nrisimha-nnpatih so'yam vijeyiyate ,11<br />

Nrisimha-bhtthhuja tena bhusure'bhyo manasvma |<br />

pradattasysgraharasya likbyate tamra-Sasanam 11<br />

Svasti Sri vijayabhyudaya-Sahyahana-saka-varshangalii 1587 ne va/tamana-<br />

ViSvavasu-samvatsarada Ashadha-suddha-prathama-ekadasi-dvadasiyallu sri-<br />

70

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!