28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Ghannarayapa<strong>in</strong>a Taluq. 521<br />

vjjitya visvarh Vijayabhidhanam visvSttaram yd nagarim vyadhatta |<br />

ya He<strong>in</strong>akutam nija-sala-bahil-lata-chhaldneva panahvajanti 11<br />

yat-prakara-sikhavali-panlasat-k<strong>in</strong>jalka-punjachitam<br />

yach-chhakapura-pushpa-jala-nichitam sad-danti-bhrmganvitam I<br />

sphayad yat-pankha-jala-pratiphalad yat-pranta-pnthvidhai achchhfiya-nalam<br />

id am purabjam anisam lakshmya sahalambatO ||<br />

yas Tungabhadranchita-pada-pitham bhadrasauam bhasura-Hemakutani |<br />

kshoni-jananam parirakshanarttham tasm<strong>in</strong> Virupaksha lvadhyatishthat 11<br />

avasa-bhumir naya-nischayanaih akalpakalpo jaya-rajya-lakshmyah |<br />

tasyabhavan Muddapa-dandanathas sriman araatyali pranamachchharanyali 11<br />

sakarah kim pratapaa samadhigata-taaub kim nay as sambhritangah<br />

kim dharmas sangatah kiiii sakala-guna-ganas satmakah kim prabadah i<br />

kim sura-druh samupachita-kalas sarvvada kim kalatmcty |<br />

evam(yam) sva-svanurupam prati-nripati-sabham tarkyate yd xnahipaih 11<br />

ekapi satakotis syat.. . vairi-bhubhritam |<br />

ananta-kotir apy eka bharane namra-bhubhritam ||<br />

tasm<strong>in</strong>n ab<strong>in</strong>a-satvS hi nidhaya vasudha-dhuram |<br />

[vlaramsid Bukka-bhiipalo Vasudova iva Sriya 11<br />

. . mat iva kirttis satnrajya-lakshmir iva lakshya-rupa |<br />

pranglvari Bukka-mahlsvarasya Honnayi-namna bhuvi visrutasit ||<br />

kalasu ya Kama-kaleva tanvi vidyasu sarvvawv api ya trayiva |<br />

kantasv anekasv api [libl tasya rajnas saiva prasasta purusharttha-sidhyai 11<br />

tato Hariharas sriman ullasat-sarva-mangalah |<br />

tad-atmajd vijayate raja Hanharopamah 11<br />

kra<strong>in</strong>agatam viSva-tamo'pahantr<strong>in</strong>i sri-Mudda-dandadhipa-mantn-yuktam |<br />

pituh prasadad adhigamya lakshmim raja janahladam ayam vidhatte 11<br />

Yirupakshas sakshat kula-parama-daivam kula-guruh<br />

KriyaSakty-acharyah Kah-kalabha-kanthirava-yasah |<br />

jagad-raksha-sikshakara-vibhava-sa. sya sacluvas<br />

sa evabhud vamsa-krama-pangatis saiva nagari 11<br />

yasm<strong>in</strong> dig-vijayaya sajjita-chamu-sannaha-purvam puradvaran<br />

mrggata-matra eva visaran-nasira-dhuli-bharaih |<br />

sushyau yad-bhaya-vidravat-kshiti-bhritani dvipavakasarpanaspashtangaji<br />

parivihvalo jalanidhir ddhavann lvadnsyata ||<br />

yasm<strong>in</strong> hemadn-danam vidadhati vidhivad bhusurebhyo'khilebhyas<br />

tyakta-svavasa-vasas sapadi samuchita<strong>in</strong> te sura Vasavadyah |<br />

yan-mukteshv agrahareshv anavarata-tatanaota-satreshu chitreshv<br />

arudha gudha-bhavam pratigriham adhuna santatam to vasanti 11<br />

so'yam Hanhara-nnpatis sriman rajadhirajosm<strong>in</strong> |<br />

Hosana-dese prathitam Jambutum sYiya-gh6sha-navakadhyam 11<br />

kha-dvaya-sikhi-sasi-vimite Saka-varshe Kalayuktabde |<br />

mase Sahasi cha sd<strong>in</strong>a-grahane vare cha Mandakhye 11<br />

66

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!