28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

460 Channarayapatna Taluq.<br />

kala-prav<strong>in</strong>ety-ridy-aneka-rajavali-virajaraana-pratapa-chakravartti-Hoyisaladhipati-sri-vira-Ballala-Deve<br />

sakala-ksh6nipalan vase ktitva Tungabhadra-tate<br />

Vijayasamudrabhidhanayam rajadhanyam sukhena prajah panpalayati sati |<br />

tasya bhupalasya pradhanagranih Pandita-dandanatho nama 11<br />

tvangad-Ganga-tarangottarala-sasi-kala-sanga-siktamritardiaprojjivan-munda-mala.valaya-kalakalottala-vachala-mauhh<br />

|<br />

Ballaldrvvisa-mantri-pravaram adhi-gunam Panditam dandanatham<br />

payad Gauri-kuchantar-gghuarnia-rasa-lasat-kanta-gatras Triuetcrah 11<br />

Uma-devi mat.i para-pura-Puraratir adhikah<br />

pita sri-Ballabi-kshitipatir atah Pandita iha |<br />

Kumarab kbyato'yam vibudha-bhriti-saktya sabajaya<br />

gunaish shadhlur vvaktrair abbijayati sena-parivridhah 11<br />

kas teshv etat-ava-khadgabata-ripu-karati-srasta[IVa]-mastishka-p<strong>in</strong>dair<br />

bbetala-vrata-satram rana-sirasi chiram kurvvato Panditaya |<br />

k<strong>in</strong>chochchaidasi-danda-prahrita-ripu-bhatitiopa-rundhat-kabandhaprodgachchhad-rakta-dhara-kalana-parimilad-bhuta-koti-prapaya<br />

11<br />

nissesham dripta-raja-vraja-bala-jaladhisan pibamy atta-garvvan |<br />

aurvvas sarvvam payodher una dhayati aalila<strong>in</strong> Kumbhajachanta-sesham |<br />

lty udyad-vairi-<strong>in</strong>adyat-kari-kula-vidalat-kumbba-muktapbalaugbaih<br />

vyaktam tvan-mandalagrab prabasati satatam Panditaji-prachanda ||<br />

saujanyasyadi-ratirttih sakala-guna-ganasyakarah Pushpachapah<br />

kantanam saj-jananam kshiti-tala-nihito bhuruhah kalpakakhyah |<br />

kii tti-kshirabdhi-lakshmi-bhara-bharana-vidhav esha piyiisha-bhanur<br />

jjiyad a-chandra-taram Yadupati-sachivah Pandito dandanathah 11<br />

naivas<strong>in</strong> na cha vaittate na bhavita yab Panditam piirusho<br />

gambhiryyena gunair udara-chantan atranviyad bbutalo |<br />

yasyaite sura-sakh<strong>in</strong>ah karatale panchaugull-chbadmaua<br />

varttante tarn imam katbaih vi [IVb]tarane stotum kshamante naiah 11<br />

ity-ady-agamta-guna-ganalankaras sa Pandita-dandanatbo nija-svammam<br />

Ballala-Devam D<strong>in</strong>dtfguru-nama-grauiasya SYayam agrabara-karanaya pranamya<br />

vyajijnapat | sa cha raja sampriti-purvvakam anumene | tasyagrabarasya<br />

samasta-palli-parivntasya sima-kramah tatratyair abbijatair abbvjiiaib Karnnata-bhashaya<br />

proktab \\ (8 l<strong>in</strong>es follow<strong>in</strong>g conta<strong>in</strong> details of boundaries) [Vila] tarn<br />

gramam sa Pandita-dandadhisvarah | sukla-samvatsare Sravanyam pau<strong>in</strong>namasyaiii<br />

Bhanuvara-yuktayaih Soma-grahane sa-grihopakaranam sa-biranyam<br />

sodakam bhakfcya nana-gotrebhyo brahmaru'bhyab pradat || te cha dvijottamah ||<br />

pancha-pafichasata sarddham satam prakbyata-nirmmalam |<br />

kul<strong>in</strong>as sruta-sampanna veda-vedanga-paragab ii<br />

tasyagrabarasya kappana-kritadhika-sahita-pratbama(s)h karab | so'pi satanishkah<br />

| teshu madhye'shtadasa niskkab khandikam bbatta-vrittyartthaiii nirmmitah<br />

| (usual f<strong>in</strong>al verse) subham |I sri ||<br />

sri-Vira-Ballala-Devasya ll

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!