28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

314 Arsikere Taluq.<br />

desad uttara-namataji sthiratarara Srutvagatebhyo yasah.<br />

Karnnatottama-varnna-purnna-janita-praudha-priyebhyo dadat |<br />

saiikrantd daSaka-dvayottara-Satam sri-Tungabhadra-ta$e<br />

sri-Ballalapuram hi Kirttijaladhim Ballala-prithvipatih |i<br />

virah ko Narasimhas sakala-kavi-jana-praudha-dhtr nNarasiihbah<br />

khyatah ko Narasimho Magara-bala-harah kridaya Narasimhah |<br />

Cholasyadhikyatayaih punar api kurute samstbitim Narasimhah<br />

srtmad-Ballala-sunur vvijaya-patir asau sobhate Narasimhah ||<br />

svasti samasta-bhuvanasrayam sru-prithvi-vallabbam maharajadhiajam paramesial<br />

am parama-bhattarakam Dvaravati-pura-varadhisvaram Yadava-kulambara-dyuraam<br />

sarvvajiia-chudamani maleraja-raja malaparol ganda kadana-prachandan<br />

ekanga-viran a-sahaya-sura Sauivara-siddhi g<strong>in</strong>-durgga-malla chaladanka-Rama<br />

Magara-rajya-nirmmdlana Choia-rajya-pratishthachariyarum appa<br />

bhuja-bala-pratapa-chakravartti Hoyisana sri-vira-Narasimha-Devaru Ddrasamudrada<br />

nelevidmolu sukha-sankatha-v<strong>in</strong>ddadim rajyam geyyuttam ire ||<br />

srlmad-Rama-sutas tu taaya janani Boppavva-nacua tatah<br />

khyatomakhya-satiti Bhanur abhavad Vasishta-vamiodhhavah |<br />

bhrata vai Siva-Deva-naraa-sukriti tad-Bop pa-Devas sudhis<br />

sri-Lakshmi-Narasimha-sarvva-janatasyaho pratishtha krita. ||<br />

marggottunga-tata-pramana-ganana-prajna-jala-praty-ahas<br />

sat-tarkka-pra-taranga-sukti-v<strong>in</strong>ayacharais cha ratnair yutam |<br />

sri-Ballalapuram hi Kirttijaladhim vidya-v<strong>in</strong>odadhikam<br />

kah kah kim na karoti vandanam aho sadhhis sada sevitam II<br />

sri-Balialapura-sthitas sura-tar u-khyatas su-silodhhavas<br />

sarvvais sarvva-namasya-Kirttijaladhi-sthana-pravishtam tada |<br />

tasm<strong>in</strong> Manikagattatn evam adadam Lakshmi-Nnsimhaya te<br />

rangangarchana-bhoga-bhoga-bahulam bhaktya su-dhirottamah ||<br />

ekamatya-mani-sthana-Kirttiratnakaras tatah |<br />

sri-Ballala-pradattatvad Ballalapuram uchyate ||<br />

vitaratu sukham asya pritim evam karotu<br />

prabhur lha para-iupah patu vas su-prasannah |<br />

jana-jamta-jadatvam yatu yatu prabhutam<br />

disatu disatu loke vanchhitarttham Suresah ||<br />

sri-Lakshmi-Narasimhasya sasanam sthira-sasanaiii |<br />

Siva-Devena ldkasya mangalaya pratiahthitam II<br />

satyam bhuta-hitam guru-dvija-sura-Sri-pada-seva daya<br />

daksh<strong>in</strong>yam pitri-matri-bhakti-vmaya-srgyamsy aho bhutale |<br />

tesham apy adhikam hi durllabhataram dharmmam tatas chadhikam<br />

tad-dharmma-pratipalanam nripatayo rakshantu matva sada |I<br />

dharniraa-samrakshako raja kalpa-sthayi samedhate I<br />

dhar<strong>in</strong>ma-nasakaras svasya kula-nasakarah kari II

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!