28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Belur Taluq. 151<br />

79<br />

In Belur, on oopper plates <strong>in</strong> possession of Niranjanaiyya.<br />

(Nagarl characters)<br />

Subham astu |<br />

namas tunga etc. ||<br />

HarSr lila-varahasya damshtra-dandah sa patu vah |<br />

Hemadri-kalasa yatra dhatri chhatra-sriyam dadhau ||<br />

kalyanayastu tad dhama pratyuha-timirapabam |<br />

yad gajd'py Agajddbhutam Har<strong>in</strong>api cha pujyate II<br />

asti kshiramayad devair mathyaraanan mahambudheh |<br />

navanitam ivddbhutam apanita-tamo mahah ||<br />

tasyasit tanayas tapdbhir atulair anvartha-nama Budhah<br />

punyair asya Pururava bhuja-balair ayur dvisham nighnatah |<br />

tasyAyur Nahusho'tha tasya parusho yuddhe Yayatih kshitau<br />

khyatas tasya tu Turvasur Vasu-nibhah sri-Devayani-pateh ||<br />

tad-vamse Devaki-janir didipe Timma-bhupatih |<br />

yasasvi Tuluvendreshu Yadoh Krishna lvanvaye ||<br />

tatd'bhud Bukkama-jamr Isvarah kshitipalakah |<br />

atrasam aguna-bhramsam mauh-ratnam uiahibhujam II<br />

sarasad udabhtit tasman Narasa-kshitipalakah |<br />

Devaki-nandanat Kamo Devaki-nandanad lva ||<br />

Kaverim asu badhva bahula-jala-rayam tarn vilarighayaiva Satrurii<br />

jiva-graham gnhilva samiti bhuja-balat tarn cha rajyaih tadiyam |<br />

kritva Srirariga-purvam tad api nija-vase pattanam yo babhase<br />

kirti-stmbham mkhaya tri-bhuvana-bhavana-stuyaroanapadanah ||<br />

Cheraih Cholam cha Pandyam tamapi cha Madhura-vaUabhammana-bhusharii<br />

viryodagrarh. Turu-shkam Gajapati-nripatirii chapi jitva tadanyan |<br />

a-Ganga-tira-Lanka-prathama-charama-bhubhrit-tatantam nitantam<br />

khyatah kshonipat<strong>in</strong>am svayam iva sirasa sasanam yo vyatanit II<br />

Tippaji-Nfigala-Devyoh Kausalya-sri-Sumitraydh |<br />

devydr iva Nrisimhendrat tasmat Panktirathad iva ||<br />

vira-sri-Narasimhah sa Vijayanagare ratna-simhasanasthah<br />

kirtya nityam nirasyan Nriga-Nala-Nahushad<strong>in</strong> apy avanyam athanyan |<br />

a, setor a sumeror avamsura-nutah svairam a chodayadrer<br />

a paschatyachalantad akhila-hridayam avarjya rajyam sasasa II<br />

(from here to 'samlndhe' ia l<strong>in</strong>e 54 Corregponds with those of No. 6 of Hassan Taluq)<br />

Salivahana-samyukte sakabdS sa-chatuh-sateih I<br />

chatus-trimsat-samayuktaih sankhyate" dasabhih-sataih ||<br />

Angirasahvaye varshe masi chAsvayujabhidhe i<br />

sdmdparaga-samaye Revatyam Indu-vasare II

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!