28.02.2013 Views

inscriptions in the hassan district

inscriptions in the hassan district

inscriptions in the hassan district

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

34 Hassan Taluq.<br />

so'py ekada Sasapure mun<strong>in</strong>a niyuktah<br />

Karnnata-vacham avalambya maha-bhayena |<br />

nim poy Sala kshitipa ity atha tan cha sighram<br />

byugbram jaghana nija-hasta-salakayaiva |i<br />

tad-vamsajah prathita-bhuri-bhuja-pratapa<br />

bhupas tatah-prabhriti Poysala-namadheyah |<br />

sarddula-ketanam avekshya tato'tibhita<br />

yata diso dasa ripu-kshitipas cha teshsm ||<br />

tatra cba |<br />

udyann eva nidhaya murddhasu padaih tungeshu pntbvibhritaih<br />

doshotsaha-kalanki-raja-vibhavam nirmulam unmillayan |<br />

akraman kakubhah pratapa-nivahaih padmanuragam vaban<br />

chando'sau V<strong>in</strong>ayarkka-bhutajapatih kshonim sasasa prabhuh |I<br />

Ereyanga-irtahipalo yan-mahim vahati svayam |<br />

yad-yasah-pura-karppurair haritas surabbikritah II<br />

tasyapy asaihs trayah putra devtis traya ivapare |<br />

Ballala Vishnu-Devas chapy Udayaditya-bhupatih ||<br />

teshu cba !<br />

sat-khatah katare ripu-ksbitibbrito no rakshitah ke punah<br />

sarapraptas saranam kvava bhuvi hrito no tena rajna kritah<br />

kim-danam na kritam krito na katamah ptirttadi-dbarmmo'thava<br />

kim brumah prabbavishnu-Vishnu-nripates sat-pujya-rajya-kramam II<br />

tat-putrasya |<br />

vyasobhi visvarii visadair yyasobhis<br />

ta<strong>in</strong>opahais sri-Narasimha-namnah |<br />

nripasya tau kevalani <strong>in</strong>du-suryyau<br />

janasya naktan-dma-lakshanaya ||<br />

dig-gajasyeva dana-sris Sumeror iva mekbala |<br />

asid Echala-Deviti mahisbi tasya bhubbntah ||<br />

sasiita tanayam tanvi su-nayaih v<strong>in</strong>ayonnatam |<br />

sri-Ramam iva Kausalya Ballalani sauryya-bhushanarii ||<br />

sa cha |<br />

Sesha drag bhushanaya Tripuraripu-tanor yyahi nehasti krityaih<br />

kurmma tvam sarmma yatra prachalakisalayamdig-gajassallak<strong>in</strong>am |<br />

bhuktva svechha-viharam kuruta guru-dhara-bhara-dhuryyo'yam ekah<br />

sri-Ballala-kshitisas sakala-vasumatirii sasvatayur bbibhartti ||<br />

tvat-khadge kosa-desat prachalati sapadi prachyutah kosa-desad<br />

astam sarigrama-vartta ksbapita-ripu-nripatopa Ballala-bhupa |<br />

vaihali-keli-yatrochchalita-bala-milad-bhuri-bheri-n<strong>in</strong>adatrasat<br />

Svasavaseshah prati-nripati-ganafr kranta-kantara-durggah II

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!