08.05.2013 Views

Brihadaranyaka Upanishad - Shri Yoga Devi

Brihadaranyaka Upanishad - Shri Yoga Devi

Brihadaranyaka Upanishad - Shri Yoga Devi

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

viàvarüpastväáúro’àvibhyäm<br />

aàvinau dadhïca ätharvaíäd<br />

dadhyaììätharvaío’tharvaío daiväd<br />

atharvä daivo mýityoù prädhvaósanän<br />

mýityuù prädhvaósanaù pradhvaósanät<br />

pradhvaósana ekaráeù<br />

ekaráirvipracitter<br />

vipracittirvyaáúer<br />

vyaáúiù sanäroù<br />

sanäruù sanätanät<br />

sanätanaù sanagät<br />

sanagaù parameáúhinaù<br />

parameáúhï brahmaío<br />

brahma svayaòbhu<br />

brahmaíe namaù<br />

iti áaáúhaò brähmaíam<br />

iti býihadäraíyakopaniáadi dvitïyo’dhyäyaù<br />

atha týitïyodhyäyaù<br />

prathamaò brähmaíaò .<br />

1. äüò janako ha vaideho bahudakàiíena yajñeneje<br />

tatra ha kurupañcälänäò brähmaíä abhisametä<br />

babhüvus<br />

tasya ha janakasya vaidehasya vijijñäsä babhüva<br />

kaù svideáäò brähmaíänämanücänatama iti<br />

sa ha gaväó sahasramavarurodha<br />

daàadaàa pädä ekaikasyäù àýiìgayoräbaddhä<br />

babhüvuù<br />

Atharvan Daiva de Mrityu Pradhvamsana<br />

Pradhvamsana de Eka-Rishi<br />

Eka-Rishi de Viprachitti,<br />

Viprachitti de Vyasti<br />

Vyasti de Sanaru<br />

Sanaru de Sanatana,<br />

Sanatana de Sanaga,<br />

Sanaga de Parameshthin<br />

Parameshtin de Brahman<br />

Brahman es Svayambhu (auto-existente)<br />

¡Adoración a Brahman!<br />

Así (fue) el sexto Brahmana<br />

Así (fue) el segundo Adhyaya del <strong>Brihadaranyaka</strong> <strong>Upanishad</strong>.<br />

Ahora (se declara) el tercer Adhyaya<br />

Primer Brahmana<br />

OM<br />

Janaka de Videha hizo un sacrificio con abundantes donativos (el<br />

Ashvamedha).<br />

Allí habían venido Brahmanas de los Kurus y los Panchalas, y de ellos<br />

quiso saber Janaka de Videha cuál de aquellos Brahmanas era el más<br />

entendido.<br />

Por lo tanto, encerró mil vacas, y a cada par de cuernos fueron<br />

amarrados diez padas (de oro).

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!