22.08.2015 Views

Videha ‘िवदेह’

Videha_01_11_2008_Tirhuta

Videha_01_11_2008_Tirhuta

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Videha</strong> <strong>‘िवदेह’</strong> थम मैिथली पािक्षक ई पिका १ नवम्बर अक्टूबर २००८ (वषर् १ मास ११ अंक२१) িরেদহ' পািkক পিtকা <strong>Videha</strong> Maithili Fortnightly e Magazine িরেদহ िवदेह <strong>Videha</strong> িবেদহhttp://www.videha.co.in/ मानुषीिमह संस्कृ ताम्ददीपः दीघ र्ः अि।गजः/ भवान ् ूलः अि। शारदयाः शािटका दीघा र् अि।मम अजा कृशा अि।गश उदरम ् ूलम ् अि।भीमः कथम ् अि।भीमः ूलः अि।हम ् उपिर करोतु।अण हः कृशः अि।मम हः ूलः अि।सुभािषतम ्य कृं न जानि म ंं वा मितं ं परे।कृतमेवा जानि सवै र् पिते उते।सुभािषत अथ र्ः एवम ् अि। महापुषाः िकम ् कुवि र् इित न वदि।ते िकम ् काय ं र् कुवि र् इित न वदि। तेषाम ् िचनिदक् का इित नज्ञायते। तेषाम ् िचन ् मः इित न ज्ञायते। परु काय र् अनरम ्महत् फलं भवित। तृवा तेषा ं कृतं ज्ञायते। ते िकम ् कृतवःइित फल दश र्न अनर ं ज्ञायेत्।154

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!