Videha ‘िवदेह’

Videha_01_11_2008_Tirhuta Videha_01_11_2008_Tirhuta

videha123.files.wordpress.com
from videha123.files.wordpress.com More from this publisher
22.08.2015 Views

Videha ‘िवदेह’ थम मैिथली पािक्षक ई पिका १ नवम्बर अक्टूबर २००८ (वषर् १ मास ११ अंक२१) িরেদহ' পািkক পিtকা Videha Maithili Fortnightly e Magazine িরেদহ िवदेह Videha িবেদহhttp://www.videha.co.in/ मानुषीिमह संस्कृ ताम्मम िपता कृपानः, भवतः िपता कः/ माता काभवाः िपता कः/ माता कामम माता लीःौपदी ुपदराज पुी, का क पुीलव िपता रामः, लव िपतामह दशरथः।लव िपतामही कौशा/ पाुरा पौ अिभमुः।रावण अजा श ूप र्नखा।अजः/ अजः।बिह- िकित्ः-दीघ र्ःूलः-कृशःपुरातन ् युतकम ्/ न ूतन पुकम ्न ूतन घटी/ पुरातन घटीमम गृहे न ूतनं कारयानं अि।मम कारयानं न ूतनं अि।एषा पुरातनं लेखनी।पुरातनम ्- न ूतनम ्चषके िकं िचत् जलम ् अि।152

Videha ‘िवदेह’ थम मैिथली पािक्षक ई पिका १ नवम्बर अक्टूबर २००८ (वषर् १ मास ११ अंक२१) িরেদহ' পািkক পিtকা Videha Maithili Fortnightly e Magazine িরেদহ िवदेह Videha িবেদহकूाम ् बहु जलम ् अि।अहं िकं िचत् जलं िपबािम।जलम ् इित वा आम ् इित।http://www.videha.co.in/ मानुषीिमह संस्कृ ताम्िकं िचत् भवती िकं िचत् जलं िपबित वा।बहु जलं िपबित वा एषा बहु ीडित।अ बहु गृहपाठः अि।अहं बहु खादािम, िकं िचत् काय ं र् करोिम।नगरे बहुजनाः सि।समुे/ ना ं बहु जलम ् अि।मम अज नाम ् गुसादः।एष दः ः/ दीघ र्ः अि।रुः ा/ दीघा र् अि।एताः वेणी ा/ दीघा र् अि।काः वेणी दीघा र् अि।िकम ् िकम ् दीघ र्म ् अि।रामायणकथा दीघा र् अि।गा नदी दीघा र् अि।सप र्ः दीघ र्ः अि।गज शुा दीघा र् अि।153

<strong>Videha</strong> <strong>‘िवदेह’</strong> थम मैिथली पािक्षक ई पिका १ नवम्बर अक्टूबर २००८ (वषर् १ मास ११ अंक२१) িরেদহ' পািkক পিtকা <strong>Videha</strong> Maithili Fortnightly e Magazine িরেদহ िवदेह <strong>Videha</strong> িবেদহकूाम ् बहु जलम ् अि।अहं िकं िचत् जलं िपबािम।जलम ् इित वा आम ् इित।http://www.videha.co.in/ मानुषीिमह संस्कृ ताम्िकं िचत् भवती िकं िचत् जलं िपबित वा।बहु जलं िपबित वा एषा बहु ीडित।अ बहु गृहपाठः अि।अहं बहु खादािम, िकं िचत् काय ं र् करोिम।नगरे बहुजनाः सि।समुे/ ना ं बहु जलम ् अि।मम अज नाम ् गुसादः।एष दः ः/ दीघ र्ः अि।रुः ा/ दीघा र् अि।एताः वेणी ा/ दीघा र् अि।काः वेणी दीघा र् अि।िकम ् िकम ् दीघ र्म ् अि।रामायणकथा दीघा र् अि।गा नदी दीघा र् अि।सप र्ः दीघ र्ः अि।गज शुा दीघा र् अि।153

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!