22.08.2015 Views

Videha ‘िवदेह’

Videha_01_11_2008_Tirhuta

Videha_01_11_2008_Tirhuta

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Videha</strong> <strong>‘िवदेह’</strong> थम मैिथली पािक्षक ई पिका १ नवम्बर अक्टूबर २००८ (वषर् १ मास ११ अंक२१) িরেদহ' পািkক পিtকা <strong>Videha</strong> Maithili Fortnightly e Magazine িরেদহ िवदेह <strong>Videha</strong> িবেদহhttp://www.videha.co.in/ मानुषीिमह संस्कृ ताम्अहं वाय ं वदािम। भवः एकं वां कुव र्ु। उदाहरणाथ र्म ्-बालकः शाला ं गित (गा) पुकं पठित।सः भजनं करोित (कृा) भोजनं करोित।सनः ोकं पठित (पिठा) आहार ं ीकरोित।अहं फलं खािदतवान ् (खािदा) जलं पीतवान ्।सा पं िलिखतवती िषतवती।भवान ् धनं ददातु पुकं नयतु।वय ं पठामः िलखामः।सः ानं करोित भोजनं करोित।सः धनं ददाित पुकं ीकरोित।सः ीडित पठित।सः ोकं वदित (उवा) उपिवशित।सः िचम ् पित संतुः भवित।बालकः िवालय ं गा पुकं पिठा गृहं आगित।अहं ानं कृा प ूजा ं कृा िवालय ं गािम।इदानीं वय ं िमिला एकैकं वां दीघ ं र् वदामः।भवान ् आरं करोतु, राम िपता दशरथः राम माता कौशा।151

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!