22.08.2015 Views

िव दे ह िवदेह Videha িবেদহ िवदेह

िव दे ह िवदेह Vi deha িবেদহ ht t p wwwvi deha co i n

िव दे ह िवदेह Vi deha িবেদহ ht t p wwwvi deha co i n

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>िव</strong> <strong>दे</strong> <strong>ह</strong> <strong>िव</strong><strong>दे</strong><strong>ह</strong> <strong>Videha</strong> <strong>িবেদহ</strong> <strong>िव</strong><strong>दे</strong><strong>ह</strong> थम मैिथली पािक्षक ई पिका <strong>Videha</strong> Ist Maithili Fortnightly e Magazine <strong>िव</strong><strong>दे</strong><strong>ह</strong> थम मैिथली पािक्षक '<strong>िव</strong><strong>दे</strong><strong>ह</strong>''<strong>िव</strong><strong>दे</strong><strong>ह</strong>' ५१ म अंक ०१ फरबरी २०१० (वषर् ३ मास २६ अंक ५१)http://www.videha.co.in/ मानुषीिम<strong>ह</strong> संस्कृ ताम्धानय विः ृ न भवित। मेघाः केवलं गजर् ंित। विम ृ ् न यंित। व ृक्षाःशुाः भवित। ं ािणनं जलम ् अाम ् ताः भवित। ं एतादश स<strong>िव</strong> ंशे जनाःिकं कुबित। ं र् ते अिनवाय र् वु ीक अ गंित। एवम ् जनाः सम ू<strong>ह</strong> पेणअ राम ् गंित। म<strong>ह</strong>ाराज समीपे अिप एलु िदषु िकमिप न भवित। पातुमवा खािदतुम वा म<strong>ह</strong>ाराज एत द ुः ितः भवित। म<strong>ह</strong>ाराज पी भवित।पु यम ् भवित। म<strong>ह</strong>ाराज पी भवित। पु यम ् भवित। पुः ितीयःिशशुपेण अि। तािप पानाथ र्म ् जलम ् न भवित। तादृश द ुःिितः। म<strong>ह</strong>ान ्क्षामः। एतादृश समये म<strong>ह</strong>ाराजः अिप रागृ<strong>ह</strong>म ् जित– बि<strong>ह</strong>ः गित। केनंएक िकिचत जलम ् कथंिचत संपादयित। इतः परम िशशेव िकं िचत् जलम ्ददािम, इित िचंतयित– पर ंतु तसिमेव काले एकः कृषकायः दीनः व ृःआगित। म<strong>ह</strong>ाराजमेव पित– म<strong>ह</strong>ाराजः िकं कुया र्त– एक िशशुः अि– रोदनंकरोित– िपपासया– अ दीनः कृशः– यिद न <strong>ह</strong>दाित सः तः भवित– तदृशअितौ अि। म<strong>ह</strong>ाराज अकं पः जायते। सः सतर्म ् जलम ् तै ददाित।दिरायः कृशाय– सः िपबित– संतुः भवित– पर ंतु तितेव क्ष सः िशशुःमुिर्तः भवित– तदृता माता अिप म ू िर्ता भवित। एतत् सव र्म ् अिप सःदिरः अिप पित। दृवा म<strong>ह</strong>ाराज समीपे वदित म<strong>ह</strong>ाराजा अ<strong>ह</strong>म ् भवतःिितम ् ज्ञातवान– ् यद अम ् जलम ् ाम ् तदिप, दम दानम ् पेण– भवतःदानशीलता अंतं ाघनीया अि। मम ् <strong>िव</strong>शेष शिः अि– भवान ् यम ् कम अिपवरम ू प ृतु– म<strong>ह</strong>ाराजः पित िशशुः म ूावायाम र् अि– पी म ूावायाम र् ् अि–307

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!