22.08.2015 Views

िव दे ह िवदेह Videha িবেদহ िवदेह

िव दे ह िवदेह Vi deha িবেদহ ht t p wwwvi deha co i n

िव दे ह िवदेह Vi deha িবেদহ ht t p wwwvi deha co i n

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>िव</strong> <strong>दे</strong> <strong>ह</strong> <strong>िव</strong><strong>दे</strong><strong>ह</strong> <strong>Videha</strong> <strong>িবেদহ</strong> <strong>िव</strong><strong>दे</strong><strong>ह</strong> थम मैिथली पािक्षक ई पिका <strong>Videha</strong> Ist Maithili Fortnightly e Magazine <strong>िव</strong><strong>दे</strong><strong>ह</strong> थम मैिथली पािक्षक '<strong>िव</strong><strong>दे</strong><strong>ह</strong>'ं'<strong>िव</strong><strong>दे</strong><strong>ह</strong>' ५१ म अंक ०१ फरबरी २०१० (वषर् ३ मास २६ अंक ५१)http://www.videha.co.in/ मानुषीिम<strong>ह</strong> संस्कृ ताम्िनिम र्ता भवित। णिनिम र्त– रुिमः वयम ् गजम ् (मम ् गजमेंवव) ब ंध ुम शुमः।कारणम ् िथत ि<strong>ह</strong> शिः। बलम ् संपादयते। एवमेंव सामााः जनाः भवितते असघिटत ितौ अतं द ुब र्लाः पर ंतु यिद एकवारम ् संघिटताः भवित– ं तदाबिलाः भवित– ं म<strong>ह</strong>त् काय र्म ् साधियतुम ् शुवित। ं संघे शिः अि। संघटनएव म<strong>ह</strong>त साधियतुम ् शते।कथाप ूव र्म ् ंित<strong>दे</strong>त नाम एकः म<strong>ह</strong>ाराजः आसीत्। सः अंतं ः म<strong>ह</strong>ाराजः इितिसः। यिप सः उतमतया राषालनािदकम ं ् करोित – त राे समिःृआसीत्– म<strong>ह</strong>ाराजः उमः इित कारणतः कालः एत उमः आसीत्। काले कालेविः ृ भवित ।ािणनः सुखेन वासेन कुवित र् । ृिः ब<strong>ह</strong>ूिन वषािण– र् सःएवम ् सुखेन राम ् पािलतवान ्। एकिन ् वषे र् विः ृ एव न आगता। केवलम ्मेघाः आगंित, गजर् ंित, पुनः गि। विः ृ न भवित। एक वष र् पय ंतम र् ् अिपविः ृ न भवित। पर ंतु म<strong>ह</strong>ाराजः कोलतः धनम ् सव र्म – ् धाम ् सव र्म ् अिप<strong>िव</strong>तरित। दिरा संित– भोुन िकमिप न संपादयित– ं तेः सवे र्ः अिपधाािदनम ् <strong>िव</strong>तरणम ् करोित। एवम ् दिराः अिप शामकाले जीवित। ं म<strong>ह</strong>ाराजऔदाय र्म ् ाते जनाः। पर ंतु अपरिन ् वषे र् अिप विः ृ न भवित। ं इदानीम ्म<strong>ह</strong>ाराज कोषे धनम ् धाम ् इािदकम ् अिधकम ् नाि। िकं िचत– मान<strong>िव</strong>तरित। पर ंतु शामः अिधकः– सव र्म ् शुम ् भवित– कृिषकानाम ् काय र्म ् न भवित–ं306

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!