22.08.2015 Views

िव दे ह िवदेह Videha িবেদহ िवदेह

िव दे ह िवदेह Vi deha িবেদহ ht t p wwwvi deha co i n

िव दे ह िवदेह Vi deha িবেদহ ht t p wwwvi deha co i n

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>िव</strong> <strong>दे</strong> <strong>ह</strong> <strong>िव</strong><strong>दे</strong><strong>ह</strong> <strong>Videha</strong> <strong>িবেদহ</strong> <strong>िव</strong><strong>दे</strong><strong>ह</strong> थम मैिथली पािक्षक ई पिका <strong>Videha</strong> Ist Maithili Fortnightly e Magazine <strong>िव</strong><strong>दे</strong><strong>ह</strong> थम मैिथली पािक्षक '<strong>िव</strong><strong>दे</strong><strong>ह</strong>'ंं'<strong>िव</strong><strong>दे</strong><strong>ह</strong>' ५१ म अंक ०१ फरबरी २०१० (वषर् ३ मास २६ अंक ५१)http://www.videha.co.in/ मानुषीिम<strong>ह</strong> संस्कृ ताम्एतम ् भोज षडरसाः भवित ं ितः– लवनः कटुः आः मध ुरः– षः एकः रसःअि।व ृक्ष ितः आयुवेिदक र् वैाः ओषधम ् कुवित। र् थनम ् कुवित– र् यम ् थयित।ंततः एक <strong>िव</strong>ध रसः भवित– त िच कषाय भवित। एवम ् षड् रसाः संित। कवुनः िचः का इित इदानीम ् तदंित गिता अिआफलम ् आम ् अिअतले<strong>ह</strong>ः कटुः अि।ादफलम ् मध ुरम ् अि।ाद ुफलम ् मध ुरम ् अि।चाकले<strong>ह</strong>ः मध ुरः अि।चाकले<strong>ह</strong>ः मध ुरम ् अि।नािरकेल जलम ् मम ् गृ<strong>ह</strong>े मध ुरम ् भवित।एतत् मम ् न ूतनं पुकम ्। इतः प ूव र्म ् अ<strong>ह</strong>म ् प पुकािन िलिखतवान ्। इतः प ूव र्म ्पिकाषु मम ् ब<strong>ह</strong>ु लेखाः कािशताः। इतः प ूव र्म ् अ<strong>ह</strong>म ् आगरा नगरे आसम ्।303

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!