22.01.2015 Views

page no. foreword 2 items used for sri satyanaaraayan's vrat kathaa

page no. foreword 2 items used for sri satyanaaraayan's vrat kathaa

page no. foreword 2 items used for sri satyanaaraayan's vrat kathaa

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

48<br />

He then bade farewell to trader Saadhu and his son-in-law.<br />

HERE ENDETH SAADHU AND THE KING'S STORY IN SRI SATYANAARAAYAN'S KATHAA<br />

THE THIRD CHAPTER IN THE REVAA DIVISION OF SKAND PURAAN<br />

CHAPTER FOUR<br />

[1] sut uvaach:<br />

jaamaatraahaa sahit Saadhur dhan lobhana mugdhavihi<br />

svadesham chalit schaapi na krutam hari sevanam<br />

[2] Satya Naaraaya<strong>no</strong> devaha pratyaksha faladaha striyaa<br />

kanyayaa pujit stasmei krupayaa muktidou abhavat<br />

[3] tam bubodh yishuhu saakshaat satya Naaraayanaha svayam<br />

taapasam vesham aasthaay tam uvaach sasambhramaha<br />

[4] taapasa uvaach:<br />

dhanam kim <strong>no</strong>ushu te saadho ! maamnaadatya yasi kim<br />

pratyutar pradaat saadhu kship<strong>no</strong>kaascha satvaram<br />

[5] bho taapasaha ! dhanam kva asti trun patra aadi puritaahaa<br />

gachchanti naukaaha kava sthaanam virodhe naatra kim falam<br />

[6] iti yuktasa taapasaha praaha tathaa staviti vachas tataha<br />

tat sami pad pakramya vruksha khande nyaliyat<br />

[7] dhanam antar dadhe sadhya struna patraadi puritaahaa<br />

bhaarsyaapagamaad drashtavaa tarani rurdhva gaastadaa<br />

dhanam <strong>no</strong>ukaasu na astiti Saadhu sch chintaa paro abhavat<br />

[8] kimidam kasya vaa hetor dhanam kutra gatam mam<br />

vajra paat hata iva bhrusham dukhit maanasaha<br />

[9] kava yaasyaami kava tishthaami kim karomi dhanam kutaha<br />

iti murchchaa gataha Saadhu villaap punaha punaha<br />

[10] jamaatraa tam tataha praaha shokaha kim ktiyate vruthaa<br />

tathaa staviti cha yad vaakyam taapase <strong>no</strong>ditam tat<br />

[11] tirohitam tataha sarvam dhanam naasta yatra samshaya<br />

atastam sharanam yaahi vaanchchit artho bhavishayati<br />

[12] Saadhu uvaach:<br />

jaamaatraa bodhit scheiva taapasam tam jagaama ha<br />

ko bhavaaniti prapachcha devo gandharva ishvaraha<br />

[13] devdou athvaa ko api na jaane te paraakramam<br />

aagnaapaya mahaa bhaag ! madvidamban kaaranam<br />

[14] tapasa uvaach:<br />

aatmanaha shatru raatmeiva tathaa mitrar api svayam<br />

tyaj maoundhya maad saadho ! pravaad maa tathaa kuru

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!