22.01.2015 Views

page no. foreword 2 items used for sri satyanaaraayan's vrat kathaa

page no. foreword 2 items used for sri satyanaaraayan's vrat kathaa

page no. foreword 2 items used for sri satyanaaraayan's vrat kathaa

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

41<br />

CHAPTER THREE<br />

[1] Sut uvaach:<br />

atra antare varna yami gaathaam saadhu upchaaritaam<br />

saadhur yathaa krutaarthe abhun nrup updeshato vanik<br />

[2] manipur pati raajaa chandracudo mahaa yashaahaa<br />

saha prajaa bhiraan archa satya Naaraayanam prabhum<br />

[3] atha ratnapur sthaayi saadhur lakshapatir vanik<br />

dhaneraa purya taranihi sapta gachch nadi tate<br />

[4] dadarsha mandapam tatra naanaa desh nivaasibhihi<br />

mani muktaa virchiteir vitaanehe dam alankrutam<br />

[5] ved vadaanscha susraav git vaaditra samyutaan<br />

ramyam sthaanam samaalokya karna dhaaram sam aadishat<br />

[6] visraam yaatra tarani ridam pashyaami kautukam<br />

bhartraa dis tathaa chakre karna dhaaraha sa satvaram<br />

[7] taranibhya ssamuttiryam malla lilaa vilaasinaha<br />

karna dhaaraa anuraagaa viraa yuyudhar malla lilayaa<br />

[8] saadhu rutirayya saamaatyo lokaan prapachcha<br />

yagna sthaanam samaalokya prashasya sa mudam yayoa<br />

[9] tatra sabhyaan namas krutya svayam prapachcha sa aadaram<br />

kim atra kruyate samyag bhadabhi lok pujiteiha<br />

[10] sabhya uchuhu:<br />

pramuditaa ragnaa lokan aniukampinaa<br />

pujayate badubhihi saardha satya Naaraaya<strong>no</strong> vibhuhu<br />

[11] tvamap yatra kshanam tishtha prasaadam bhukshvaha sa aadaram<br />

<strong>kathaa</strong>m srutvaa riti riyam Satya Naaraayan archane<br />

[12] saadhuhu prapachch karane falam kim ko vidhi stathaa<br />

sabhya uvaach: Naaraayan archane vaktum falam naalam chatur bhujha<br />

[13] shrunu sankshepto hye tat kathayaam stava agrataha<br />

nirdha<strong>no</strong> api dhanaa ddhayaha syaad putraha putravaan bhavet<br />

[14] bhrashta raajyo labhed raajyam andho api syaat su lochnaha<br />

muchyate bandhanaad baddho nir bhayaha syaad bhayaaturha<br />

[15] manasaa kaamaye adhyam labhet tam sa kaamataha<br />

vidhaan tu tataha srutvaa cheilam badadhwaa gale sakrut<br />

[16] danda vata prani patyaaha kaamam sankalpam sanya vedyata<br />

anapatyo asmi bhagvan ! vruthe aishvaya vruthaa dhanam<br />

[17] putra vaa yadi vaa kanyaam labheyam tvat prasaadataha<br />

pataamaam kaanchanim krutvaa puj yishye krupaa nidhim

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!