Rigveda in Sanskrit und Deutsch - Sanskrit Web

Rigveda in Sanskrit und Deutsch - Sanskrit Web Rigveda in Sanskrit und Deutsch - Sanskrit Web

sanskritweb.net
von sanskritweb.net Mehr von diesem Publisher
30.04.2013 Aufrufe

[9-86] An Soma 1a pra ta ÀÌavaÏ pavamÀna dhÁjavo madÀ arÍanti raghujÀ iva tmanÀ 1c divyÀÏ suparÉÀ madhumanta indavo madintamÀsaÏ pari koÌam Àsate 2a pra te madÀso madirÀsa ÀÌavo 'sÃkÍata rathyÀso yathÀ pÃthak 2c dhenur na vatsam payasÀbhi vajriÉam indram indavo madhumanta ÂrmayaÏ 3a atyo na hiyÀno abhi vÀjam arÍa svarvit koÌaÎ divo adrimÀtaram 3c vÃÍÀ pavitre adhi sÀno avyaye somaÏ punÀna indriyÀya dhÀyase 4a pra ta ÀÌvinÁÏ pavamÀna dhÁjuvo divyÀ asÃgran payasÀ dharÁmaÉi 4c prÀntar ÃÍaya sthÀvirÁr asÃkÍata ye tvÀ mÃjanty ÃÍiÍÀÉa vedhasaÏ 5a viÌvÀ dhÀmÀni viÌvacakÍa ÃbhvasaÏ prabhos te sataÏ pari yanti ketavaÏ 5c vyÀnaÌiÏ pavase soma dharmabhiÏ patir viÌvasya bhuvanasya rÀjasi 6a ubhayataÏ pavamÀnasya raÌmayo dhruvasya sataÏ pari yanti ketavaÏ 6c yadÁ pavitre adhi mÃjyate hariÏ sattÀ ni yonÀ kalaÌeÍu sÁdati 7a yajÈasya ketuÏ pavate svadhvaraÏ somo devÀnÀm upa yÀti niÍkÃtam 7c sahasradhÀraÏ pari koÌam arÍati vÃÍÀ pavitram aty eti roruvat 8a rÀjÀ samudraÎ nadyo vi gÀhate 'pÀm ÂrmiÎ sacate sindhuÍu ÌritaÏ 8c adhy asthÀt sÀnu pavamÀno avyayaÎ nÀbhÀ pÃthivyÀ dharuÉo maho divaÏ 9a divo na sÀnu stanayann acikradad dyauÌ ca yasya pÃthivÁ ca dharmabhiÏ 9c indrasya sakhyam pavate vivevidat somaÏ punÀnaÏ kalaÌeÍu sÁdati 10a jyotir yajÈasya pavate madhu priyam pitÀ devÀnÀÎ janitÀ vibhÂvasuÏ 10c dadhÀti ratnaÎ svadhayor apÁcyam madintamo matsara indriyo rasaÏ 11a abhikrandan kalaÌaÎ vÀjy arÍati patir divaÏ ÌatadhÀro vicakÍaÉaÏ 11c harir mitrasya sadaneÍu sÁdati marmÃjÀno 'vibhiÏ sindhubhir vÃÍÀ 12a agre sindhÂnÀm pavamÀno arÍaty agre vÀco agriyo goÍu gachati 12c agre vÀjasya bhajate mahÀdhanaÎ svÀyudhaÏ sotÃbhiÏ pÂyate vÃÍÀ 13a ayam matavÀÈ chakuno yathÀ hito 'vye sasÀra pavamÀna ÂrmiÉÀ 13c tava kratvÀ rodasÁ antarÀ kave Ìucir dhiyÀ pavate soma indra te 14a drÀpiÎ vasÀno yajato divispÃÌam antarikÍaprÀ bhuvaneÍv arpitaÏ 14c svar jajÈÀno nabhasÀbhy akramÁt pratnam asya pitaram À vivÀsati 15a so asya viÌe mahi Ìarma yachati yo asya dhÀma prathamaÎ vyÀnaÌe 15c padaÎ yad asya parame vyomany ato viÌvÀ abhi saÎ yÀti saÎyataÏ 16a pro ayÀsÁd indur indrasya niÍkÃtaÎ sakhÀ sakhyur na pra minÀti saÎgiram 16c marya iva yuvatibhiÏ sam arÍati somaÏ kalaÌe ÌatayÀmnÀ pathÀ 17a pra vo dhiyo mandrayuvo vipanyuvaÏ panasyuvaÏ saÎvasaneÍv akramuÏ 17c somam manÁÍÀ abhy anÂÍata stubho 'bhi dhenavaÏ payasem aÌiÌrayuÏ 18a À naÏ soma saÎyatam pipyuÍÁm iÍam indo pavasva pavamÀno asridham 18c yÀ no dohate trir ahann asaÌcuÍÁ kÍumad vÀjavan madhumad suvÁryam 19a vÃÍÀ matÁnÀm pavate vicakÍaÉaÏ somo ahnaÏ pratarÁtoÍaso divaÏ 19c krÀÉÀ sindhÂnÀÎ kalaÌÀÙ avÁvaÌad indrasya hÀrdy ÀviÌan manÁÍibhiÏ 20a manÁÍibhiÏ pavate pÂrvyaÏ kavir nÃbhir yataÏ pari koÌÀÙ acikradat 20c tritasya nÀma janayan madhu kÍarad indrasya vÀyoÏ sakhyÀya kartave 21a ayam punÀna uÍaso vi rocayad ayaÎ sindhubhyo abhavad ulokakÃt 21c ayaÎ triÏ sapta duduhÀna ÀÌiraÎ somo hÃde pavate cÀru matsaraÏ 22a pavasva soma divyeÍu dhÀmasu sÃjÀna indo kalaÌe pavitra À 22c sÁdann indrasya jaÊhare kanikradan nÃbhir yataÏ sÂryam Àrohayo divi 23a adribhiÏ sutaÏ pavase pavitra ÀÙ indav indrasya jaÊhareÍv ÀviÌan 23c tvaÎ nÃcakÍÀ abhavo vicakÍaÉa soma gotram aÇgirobhyo 'vÃÉor apa 24a tvÀÎ soma pavamÀnaÎ svÀdhyo 'nu viprÀso amadann avasyavaÏ 24c tvÀÎ suparÉa Àbharad divas parÁndo viÌvÀbhir matibhiÏ pariÍkÃtam 25a avye punÀnam pari vÀra ÂrmiÉÀ hariÎ navante abhi sapta dhenavaÏ 25c apÀm upasthe adhy ÀyavaÏ kavim Ãtasya yonÀ mahiÍÀ aheÍata 26a induÏ punÀno ati gÀhate mÃdho viÌvÀni kÃÉvan supathÀni yajyave 26c gÀÏ kÃÉvÀno nirÉijaÎ haryataÏ kavir atyo na krÁËan pari vÀram arÍati 27a asaÌcataÏ ÌatadhÀrÀ abhiÌriyo hariÎ navante 'va tÀ udanyuvaÏ 27c kÍipo mÃjanti pari gobhir ÀvÃtaÎ tÃtÁye pÃÍÊhe adhi rocane divaÏ 28a tavemÀÏ prajÀ divyasya retasas tvaÎ viÌvasya bhuvanasya rÀjasi 28c athedaÎ viÌvam pavamÀna te vaÌe tvam indo prathamo dhÀmadhÀ asi 29a tvaÎ samudro asi viÌvavit kave tavemÀÏ paÈca pradiÌo vidharmaÉi

29c tvaÎ dyÀÎ ca pÃthivÁÎ cÀti jabhriÍe tava jyotÁÎÍi pavamÀna sÂryaÏ 30a tvam pavitre rajaso vidharmaÉi devebhyaÏ soma pavamÀna pÂyase 30c tvÀm uÌijaÏ prathamÀ agÃbhÉata tubhyemÀ viÌvÀ bhuvanÀni yemire 31a pra rebha ety ati vÀram avyayaÎ vÃÍÀ vaneÍv ava cakradad dhariÏ 31c saÎ dhÁtayo vÀvaÌÀnÀ anÂÍata ÌiÌuÎ rihanti matayaÏ panipnatam 32a sa sÂryasya raÌmibhiÏ pari vyata tantuÎ tanvÀnas trivÃtaÎ yathÀ vide 32c nayann Ãtasya praÌiÍo navÁyasÁÏ patir janÁnÀm upa yÀti niÍkÃtam 33a rÀjÀ sindhÂnÀm pavate patir diva Ãtasya yÀti pathibhiÏ kanikradat 33c sahasradhÀraÏ pari Íicyate hariÏ punÀno vÀcaÎ janayann upÀvasuÏ 34a pavamÀna mahy arÉo vi dhÀvasi sÂro na citro avyayÀni pavyayÀ 34c gabhastipÂto nÃbhir adribhiÏ suto mahe vÀjÀya dhanyÀya dhanvasi 35a iÍam Ârjam pavamÀnÀbhy arÍasi Ìyeno na vaÎsu kalaÌeÍu sÁdasi 35c indrÀya madvÀ madyo madaÏ suto divo viÍÊambha upamo vicakÍaÉaÏ 36a sapta svasÀro abhi mÀtaraÏ ÌiÌuÎ navaÎ jajÈÀnaÎ jenyaÎ vipaÌcitam 36c apÀÎ gandharvaÎ divyaÎ nÃcakÍasaÎ somaÎ viÌvasya bhuvanasya rÀjase 37a ÁÌÀna imÀ bhuvanÀni vÁyase yujÀna indo haritaÏ suparÉyaÏ 37c tÀs te kÍarantu madhumad ghÃtam payas tava vrate soma tiÍÊhantu kÃÍÊayaÏ 38a tvaÎ nÃcakÍÀ asi soma viÌvataÏ pavamÀna vÃÍabha tÀ vi dhÀvasi 38c sa naÏ pavasva vasumad dhiraÉyavad vayaÎ syÀma bhuvaneÍu jÁvase 39a govit pavasva vasuvid dhiraÉyavid retodhÀ indo bhuvaneÍv arpitaÏ 39c tvaÎ suvÁro asi soma viÌvavit taÎ tvÀ viprÀ upa girema Àsate 40a un madhva Ârmir vananÀ atiÍÊhipad apo vasÀno mahiÍo vi gÀhate 40c rÀjÀ pavitraratho vÀjam Àruhat sahasrabhÃÍÊir jayati Ìravo bÃhat 41a sa bhandanÀ ud iyarti prajÀvatÁr viÌvÀyur viÌvÀÏ subharÀ ahardivi 41c brahma prajÀvad rayim aÌvapastyam pÁta indav indram asmabhyaÎ yÀcatÀt 42a so agre ahnÀÎ harir haryato madaÏ pra cetasÀ cetayate anu dyubhiÏ 42c dvÀ janÀ yÀtayann antar Áyate narÀ ca ÌaÎsaÎ daivyaÎ ca dhartari 43a aÈjate vy aÈjate sam aÈjate kratuÎ rihanti madhunÀbhy aÈjate 43c sindhor ucchvÀse patayantam ukÍaÉaÎ hiraÉyapÀvÀÏ paÌum Àsu gÃbhÉate 44a vipaÌcite pavamÀnÀya gÀyata mahÁ na dhÀrÀty andho arÍati 44c ahir na jÂrÉÀm ati sarpati tvacam atyo na krÁËann asarad vÃÍÀ hariÏ 45a agrego rÀjÀpyas taviÍyate vimÀno ahnÀm bhuvaneÍv arpitaÏ 45c harir ghÃtasnuÏ sudÃÌÁko arÉavo jyotÁrathaÏ pavate rÀya okyaÏ 46a asarji skambho diva udyato madaÏ pari tridhÀtur bhuvanÀny arÍati 46c aÎÌuÎ rihanti matayaÏ panipnataÎ girÀ yadi nirÉijam ÃgmiÉo yayuÏ 47a pra te dhÀrÀ aty aÉvÀni meÍyaÏ punÀnasya saÎyato yanti raÎhayaÏ 47c yad gobhir indo camvoÏ samajyasa À suvÀnaÏ soma kalaÌeÍu sÁdasi 48a pavasva soma kratuvin na ukthyo 'vyo vÀre pari dhÀva madhu priyam 48c jahi viÌvÀn rakÍasa indo atriÉo bÃhad vadema vidathe suvÁrÀÏ 1. Deine raschen, gedankenweckenden Rauschtränke rinnen , o Pavamana, leibhaftig wie die von Rennern erzeugten Rosse voran. Die himmlischen Adler, die süßen Säfte, die berauschendsten umlagern die Kufe. 2. Deine berauschenden raschen Rauschtränke haben sich einzeln in Lauf gesetzt wie Wagenrosse. Wie die Kuh mit der Milch zum Kalbe kommen die Säfte, die süßen Wogen zum Keulenträger Indra. 3. Renne wie ein angesporntes Roß nach dem Siegerpreis, die Sonne findend, zur Kufe des Himmels, deren Mutter der Stein ist, du der Bulle in der Seihe auf dem Rücken von Schurwolle, der Soma, der sich läutert, um die indrische Kraft zu haben. 4. Deine von den Asvin stammenden, Gedanken weckenden himmlischen Ströme, o Pavamana, haben sich mit ihrem Milchsaft in den Behälter ergossen. Die Rishi´s haben ihre von den Alten stammenden Lieder hinein ergossen. Die Meister, die dich, du Rishigewinner, sauber machen. 5. Der du der Gebieter bist, deine, des Meisters, Banner durchlaufen alle deine Formen, o Allseher. Durchdringend läuterst du dich, o Soma, nach den Vorschriften. Als Gebieter herrschst du über die ganze Welt. 6. Des Pavamana Strahlen, seine Banner wandeln auf beiden Seiten um, während er fest bleibt. Wenn der Falbe in der Seihe sauber gemacht wird, setzt sich der gern Sitzende an seinen Platz, in die Krüge.

[9-86] An Soma<br />

1a pra ta ÀÌavaÏ pavamÀna dhÁjavo madÀ arÍanti raghujÀ iva tmanÀ<br />

1c divyÀÏ suparÉÀ madhumanta <strong>in</strong>davo mad<strong>in</strong>tamÀsaÏ pari koÌam Àsate<br />

2a pra te madÀso madirÀsa ÀÌavo 'sÃkÍata rathyÀso yathÀ pÃthak<br />

2c dhenur na vatsam payasÀbhi vajriÉam <strong>in</strong>dram <strong>in</strong>davo madhumanta ÂrmayaÏ<br />

3a atyo na hiyÀno abhi vÀjam arÍa svarvit koÌaÎ divo adrimÀtaram<br />

3c vÃÍÀ pavitre adhi sÀno avyaye somaÏ punÀna <strong>in</strong>driyÀya dhÀyase<br />

4a pra ta ÀÌv<strong>in</strong>ÁÏ pavamÀna dhÁjuvo divyÀ asÃgran payasÀ dharÁmaÉi<br />

4c prÀntar ÃÍaya sthÀvirÁr asÃkÍata ye tvÀ mÃjanty ÃÍiÍÀÉa vedhasaÏ<br />

5a viÌvÀ dhÀmÀni viÌvacakÍa ÃbhvasaÏ prabhos te sataÏ pari yanti ketavaÏ<br />

5c vyÀnaÌiÏ pavase soma dharmabhiÏ patir viÌvasya bhuvanasya rÀjasi<br />

6a ubhayataÏ pavamÀnasya raÌmayo dhruvasya sataÏ pari yanti ketavaÏ<br />

6c yadÁ pavitre adhi mÃjyate hariÏ sattÀ ni yonÀ kalaÌeÍu sÁdati<br />

7a yajÈasya ketuÏ pavate svadhvaraÏ somo devÀnÀm upa yÀti niÍkÃtam<br />

7c sahasradhÀraÏ pari koÌam arÍati vÃÍÀ pavitram aty eti roruvat<br />

8a rÀjÀ samudraÎ nadyo vi gÀhate 'pÀm ÂrmiÎ sacate s<strong>in</strong>dhuÍu ÌritaÏ<br />

8c adhy asthÀt sÀnu pavamÀno avyayaÎ nÀbhÀ pÃthivyÀ dharuÉo maho divaÏ<br />

9a divo na sÀnu stanayann acikradad dyauÌ ca yasya pÃthivÁ ca dharmabhiÏ<br />

9c <strong>in</strong>drasya sakhyam pavate vivevidat somaÏ punÀnaÏ kalaÌeÍu sÁdati<br />

10a jyotir yajÈasya pavate madhu priyam pitÀ devÀnÀÎ janitÀ vibhÂvasuÏ<br />

10c dadhÀti ratnaÎ svadhayor apÁcyam mad<strong>in</strong>tamo matsara <strong>in</strong>driyo rasaÏ<br />

11a abhikrandan kalaÌaÎ vÀjy arÍati patir divaÏ ÌatadhÀro vicakÍaÉaÏ<br />

11c harir mitrasya sadaneÍu sÁdati marmÃjÀno 'vibhiÏ s<strong>in</strong>dhubhir vÃÍÀ<br />

12a agre s<strong>in</strong>dhÂnÀm pavamÀno arÍaty agre vÀco agriyo goÍu gachati<br />

12c agre vÀjasya bhajate mahÀdhanaÎ svÀyudhaÏ sotÃbhiÏ pÂyate vÃÍÀ<br />

13a ayam matavÀÈ chakuno yathÀ hito 'vye sasÀra pavamÀna ÂrmiÉÀ<br />

13c tava kratvÀ rodasÁ antarÀ kave Ìucir dhiyÀ pavate soma <strong>in</strong>dra te<br />

14a drÀpiÎ vasÀno yajato divispÃÌam antarikÍaprÀ bhuvaneÍv arpitaÏ<br />

14c svar jajÈÀno nabhasÀbhy akramÁt pratnam asya pitaram À vivÀsati<br />

15a so asya viÌe mahi Ìarma yachati yo asya dhÀma prathamaÎ vyÀnaÌe<br />

15c padaÎ yad asya parame vyomany ato viÌvÀ abhi saÎ yÀti saÎyataÏ<br />

16a pro ayÀsÁd <strong>in</strong>dur <strong>in</strong>drasya niÍkÃtaÎ sakhÀ sakhyur na pra m<strong>in</strong>Àti saÎgiram<br />

16c marya iva yuvatibhiÏ sam arÍati somaÏ kalaÌe ÌatayÀmnÀ pathÀ<br />

17a pra vo dhiyo mandrayuvo vipanyuvaÏ panasyuvaÏ saÎvasaneÍv akramuÏ<br />

17c somam manÁÍÀ abhy anÂÍata stubho 'bhi dhenavaÏ payasem aÌiÌrayuÏ<br />

18a À naÏ soma saÎyatam pipyuÍÁm iÍam <strong>in</strong>do pavasva pavamÀno asridham<br />

18c yÀ no dohate trir ahann asaÌcuÍÁ kÍumad vÀjavan madhumad suvÁryam<br />

19a vÃÍÀ matÁnÀm pavate vicakÍaÉaÏ somo ahnaÏ pratarÁtoÍaso divaÏ<br />

19c krÀÉÀ s<strong>in</strong>dhÂnÀÎ kalaÌÀÙ avÁvaÌad <strong>in</strong>drasya hÀrdy ÀviÌan manÁÍibhiÏ<br />

20a manÁÍibhiÏ pavate pÂrvyaÏ kavir nÃbhir yataÏ pari koÌÀÙ acikradat<br />

20c tritasya nÀma janayan madhu kÍarad <strong>in</strong>drasya vÀyoÏ sakhyÀya kartave<br />

21a ayam punÀna uÍaso vi rocayad ayaÎ s<strong>in</strong>dhubhyo abhavad ulokakÃt<br />

21c ayaÎ triÏ sapta duduhÀna ÀÌiraÎ somo hÃde pavate cÀru matsaraÏ<br />

22a pavasva soma divyeÍu dhÀmasu sÃjÀna <strong>in</strong>do kalaÌe pavitra À<br />

22c sÁdann <strong>in</strong>drasya jaÊhare kanikradan nÃbhir yataÏ sÂryam Àrohayo divi<br />

23a adribhiÏ sutaÏ pavase pavitra ÀÙ <strong>in</strong>dav <strong>in</strong>drasya jaÊhareÍv ÀviÌan<br />

23c tvaÎ nÃcakÍÀ abhavo vicakÍaÉa soma gotram aÇgirobhyo 'vÃÉor apa<br />

24a tvÀÎ soma pavamÀnaÎ svÀdhyo 'nu viprÀso amadann avasyavaÏ<br />

24c tvÀÎ suparÉa Àbharad divas parÁndo viÌvÀbhir matibhiÏ pariÍkÃtam<br />

25a avye punÀnam pari vÀra ÂrmiÉÀ hariÎ navante abhi sapta dhenavaÏ<br />

25c apÀm upasthe adhy ÀyavaÏ kavim Ãtasya yonÀ mahiÍÀ aheÍata<br />

26a <strong>in</strong>duÏ punÀno ati gÀhate mÃdho viÌvÀni kÃÉvan supathÀni yajyave<br />

26c gÀÏ kÃÉvÀno nirÉijaÎ haryataÏ kavir atyo na krÁËan pari vÀram arÍati<br />

27a asaÌcataÏ ÌatadhÀrÀ abhiÌriyo hariÎ navante 'va tÀ udanyuvaÏ<br />

27c kÍipo mÃjanti pari gobhir ÀvÃtaÎ tÃtÁye pÃÍÊhe adhi rocane divaÏ<br />

28a tavemÀÏ prajÀ divyasya retasas tvaÎ viÌvasya bhuvanasya rÀjasi<br />

28c athedaÎ viÌvam pavamÀna te vaÌe tvam <strong>in</strong>do prathamo dhÀmadhÀ asi<br />

29a tvaÎ samudro asi viÌvavit kave tavemÀÏ paÈca pradiÌo vidharmaÉi

Hurra! Ihre Datei wurde hochgeladen und ist bereit für die Veröffentlichung.

Erfolgreich gespeichert!

Leider ist etwas schief gelaufen!