Rigveda in Sanskrit und Deutsch - Sanskrit Web

Rigveda in Sanskrit und Deutsch - Sanskrit Web Rigveda in Sanskrit und Deutsch - Sanskrit Web

sanskritweb.net
von sanskritweb.net Mehr von diesem Publisher
30.04.2013 Aufrufe

[9-66] An Soma 1a pavasva viÌvacarÍaÉe 'bhi viÌvÀni kÀvyÀ 1c sakhÀ sakhibhya ÁËyaÏ 2a tÀbhyÀÎ viÌvasya rÀjasi ye pavamÀna dhÀmanÁ 2c pratÁcÁ soma tasthatuÏ 3a pari dhÀmÀni yÀni te tvaÎ somÀsi viÌvataÏ 3c pavamÀna ÃtubhiÏ kave 4a pavasva janayann iÍo 'bhi viÌvÀni vÀryÀ 4c sakhÀ sakhibhya Âtaye 5a tava ÌukrÀso arcayo divas pÃÍÊhe vi tanvate 5c pavitraÎ soma dhÀmabhiÏ 6a taveme sapta sindhavaÏ praÌiÍaÎ soma sisrate 6c tubhyaÎ dhÀvanti dhenavaÏ 7a pra soma yÀhi dhÀrayÀ suta indrÀya matsaraÏ 7c dadhÀno akÍiti ÌravaÏ 8a sam u tvÀ dhÁbhir asvaran hinvatÁÏ sapta jÀmayaÏ 8c vipram ÀjÀ vivasvataÏ 9a mÃjanti tvÀ sam agruvo 'vye jÁrÀv adhi ÍvaÉi 9c rebho yad ajyase vane 10a pavamÀnasya te kave vÀjin sargÀ asÃkÍata 10c arvanto na ÌravasyavaÏ 11a achÀ koÌam madhuÌcutam asÃgraÎ vÀre avyaye 11c avÀvaÌanta dhÁtayaÏ 12a achÀ samudram indavo 'staÎ gÀvo na dhenavaÏ 12c agmann Ãtasya yonim À 13a pra Éa indo mahe raÉa Àpo arÍanti sindhavaÏ 13c yad gobhir vÀsayiÍyase 14a asya te sakhye vayam iyakÍantas tvotayaÏ 14c indo sakhitvam uÌmasi 15a À pavasva gaviÍÊaye mahe soma nÃcakÍase 15c endrasya jaÊhare viÌa 16a mahÀÙ asi soma jyeÍÊha ugrÀÉÀm inda ojiÍÊhaÏ 16c yudhvÀ saÈ chaÌvaj jigetha 17a ya ugrebhyaÌ cid ojÁyÀÈ chÂrebhyaÌ cic chÂrataraÏ 17c bhÂridÀbhyaÌ cin maÎhÁyÀn 18a tvaÎ soma sÂra eÍas tokasya sÀtÀ tanÂnÀm 18c vÃÉÁmahe sakhyÀya vÃÉÁmahe yujyÀya 19a agna ÀyÂÎÍi pavasa À suvorjam iÍaÎ ca naÏ 19c Àre bÀdhasva duchunÀm 20a agnir ÃÍiÏ pavamÀnaÏ pÀÈcajanyaÏ purohitaÏ 20c tam Ámahe mahÀgayam 21a agne pavasva svapÀ asme varcaÏ suvÁryam 21c dadhad rayim mayi poÍam 22a pavamÀno ati sridho 'bhy arÍati suÍÊutim 22c sÂro na viÌvadarÌataÏ 23a sa marmÃjÀna ÀyubhiÏ prayasvÀn prayase hitaÏ 23c indur atyo vicakÍaÉaÏ 24a pavamÀna Ãtam bÃhac chukraÎ jyotir ajÁjanat 24c kÃÍÉÀ tamÀÎsi jaÇghanat 25a pavamÀnasya jaÇghnato hareÌ candrÀ asÃkÍata 25c jÁrÀ ajiraÌociÍaÏ 26a pavamÀno rathÁtamaÏ ÌubhrebhiÏ ÌubhraÌastamaÏ 26c hariÌcandro marudgaÉaÏ 27a pavamÀno vy aÌnavad raÌmibhir vÀjasÀtamaÏ 27c dadhat stotre suvÁryam 28a pra suvÀna indur akÍÀÏ pavitram aty avyayam 28c punÀna indur indram À 29a eÍa somo adhi tvaci gavÀÎ krÁËaty adribhiÏ

[9-66] An Soma<br />

1a pavasva viÌvacarÍaÉe 'bhi viÌvÀni kÀvyÀ<br />

1c sakhÀ sakhibhya ÁËyaÏ<br />

2a tÀbhyÀÎ viÌvasya rÀjasi ye pavamÀna dhÀmanÁ<br />

2c pratÁcÁ soma tasthatuÏ<br />

3a pari dhÀmÀni yÀni te tvaÎ somÀsi viÌvataÏ<br />

3c pavamÀna ÃtubhiÏ kave<br />

4a pavasva janayann iÍo 'bhi viÌvÀni vÀryÀ<br />

4c sakhÀ sakhibhya Âtaye<br />

5a tava ÌukrÀso arcayo divas pÃÍÊhe vi tanvate<br />

5c pavitraÎ soma dhÀmabhiÏ<br />

6a taveme sapta s<strong>in</strong>dhavaÏ praÌiÍaÎ soma sisrate<br />

6c tubhyaÎ dhÀvanti dhenavaÏ<br />

7a pra soma yÀhi dhÀrayÀ suta <strong>in</strong>drÀya matsaraÏ<br />

7c dadhÀno akÍiti ÌravaÏ<br />

8a sam u tvÀ dhÁbhir asvaran h<strong>in</strong>vatÁÏ sapta jÀmayaÏ<br />

8c vipram ÀjÀ vivasvataÏ<br />

9a mÃjanti tvÀ sam agruvo 'vye jÁrÀv adhi ÍvaÉi<br />

9c rebho yad ajyase vane<br />

10a pavamÀnasya te kave vÀj<strong>in</strong> sargÀ asÃkÍata<br />

10c arvanto na ÌravasyavaÏ<br />

11a achÀ koÌam madhuÌcutam asÃgraÎ vÀre avyaye<br />

11c avÀvaÌanta dhÁtayaÏ<br />

12a achÀ samudram <strong>in</strong>davo 'staÎ gÀvo na dhenavaÏ<br />

12c agmann Ãtasya yonim À<br />

13a pra Éa <strong>in</strong>do mahe raÉa Àpo arÍanti s<strong>in</strong>dhavaÏ<br />

13c yad gobhir vÀsayiÍyase<br />

14a asya te sakhye vayam iyakÍantas tvotayaÏ<br />

14c <strong>in</strong>do sakhitvam uÌmasi<br />

15a À pavasva gaviÍÊaye mahe soma nÃcakÍase<br />

15c endrasya jaÊhare viÌa<br />

16a mahÀÙ asi soma jyeÍÊha ugrÀÉÀm <strong>in</strong>da ojiÍÊhaÏ<br />

16c yudhvÀ saÈ chaÌvaj jigetha<br />

17a ya ugrebhyaÌ cid ojÁyÀÈ chÂrebhyaÌ cic chÂrataraÏ<br />

17c bhÂridÀbhyaÌ c<strong>in</strong> maÎhÁyÀn<br />

18a tvaÎ soma sÂra eÍas tokasya sÀtÀ tanÂnÀm<br />

18c vÃÉÁmahe sakhyÀya vÃÉÁmahe yujyÀya<br />

19a agna ÀyÂÎÍi pavasa À suvorjam iÍaÎ ca naÏ<br />

19c Àre bÀdhasva duchunÀm<br />

20a agnir ÃÍiÏ pavamÀnaÏ pÀÈcajanyaÏ purohitaÏ<br />

20c tam Ámahe mahÀgayam<br />

21a agne pavasva svapÀ asme varcaÏ suvÁryam<br />

21c dadhad rayim mayi poÍam<br />

22a pavamÀno ati sridho 'bhy arÍati suÍÊutim<br />

22c sÂro na viÌvadarÌataÏ<br />

23a sa marmÃjÀna ÀyubhiÏ prayasvÀn prayase hitaÏ<br />

23c <strong>in</strong>dur atyo vicakÍaÉaÏ<br />

24a pavamÀna Ãtam bÃhac chukraÎ jyotir ajÁjanat<br />

24c kÃÍÉÀ tamÀÎsi jaÇghanat<br />

25a pavamÀnasya jaÇghnato hareÌ candrÀ asÃkÍata<br />

25c jÁrÀ ajiraÌociÍaÏ<br />

26a pavamÀno rathÁtamaÏ ÌubhrebhiÏ ÌubhraÌastamaÏ<br />

26c hariÌcandro marudgaÉaÏ<br />

27a pavamÀno vy aÌnavad raÌmibhir vÀjasÀtamaÏ<br />

27c dadhat stotre suvÁryam<br />

28a pra suvÀna <strong>in</strong>dur akÍÀÏ pavitram aty avyayam<br />

28c punÀna <strong>in</strong>dur <strong>in</strong>dram À<br />

29a eÍa somo adhi tvaci gavÀÎ krÁËaty adribhiÏ

Hurra! Ihre Datei wurde hochgeladen und ist bereit für die Veröffentlichung.

Erfolgreich gespeichert!

Leider ist etwas schief gelaufen!